SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११२ सुदर्शनचरितम् तदास्तं भास्करः प्राप्तो वान्यायं द्रष्टुमक्षमः । सत्यं येऽत्र महान्तोऽपि ते दुयायपराङ्मुखाः ।। ४४ ।। तदा संकोचयामासुः पद्मनेत्राणि सर्वतः। पप्रिन्यो निजबन्धोश्च वियोगो दुस्सहो भुवि ।। ४५ ।। भानी चास्तं गते तत्र चाम्बरे तिमिरोत्करः । जजृम्भे सर्वतः सत्यं स्वभावो मलिनामसौ ॥ ४६ ।। रेजे तारागणो व्योस्मि तदा सर्वत्र बर्तुलः । नभोलक्ष्म्याः प्रियश्चारुमुक्ताहारोपमो महान् ।। ४७ ।। गृहे गृहे प्रदीपाश्च रेजिरे सुमनोहराः । सस्नेहाः सद्दशोपेताः सुपुत्रा वा तश्छिदः ।। ४८ ।। ततः स्ववेश्मसु प्रीता भोगिनो बनितान्क्तिाः । नानाविलासभोगेषु रताः संसिद्धिनः । ४९ योगिनो मुनयस्तत्र बभूवुनितत्पराः। स्वात्मतत्त्वप्रवीणास्ते संसृतिच्छेदकारिणः ॥ ५० ।। ततोऽम्बरे सुविस्तीर्णे चन्द्रमाः समभूत् स्फुटः । स्वकान्त्या तिमिरध्वंसी संस्फुरन् परमोदयः ।। ५१ . जनानां परमाह्लादी जनवादीव निर्मलः । मिथ्यामार्गतमःस्तोमविनाशनपटुमहान् ।। ५२ ॥ एवं तदा जनैः स्वस्वकर्मसु प्रविजृम्भिते । अर्द्धरात्री तदा चन्द्रमण्डले मन्दतामिते ॥ ५३॥ कालराविरिवोन्मत्ता पण्डिता पुनरागता । यत्रास्ते स महाधीरो ध्यायन् श्रीपरमेष्ठिनः ।। ५४ ॥ तं प्रणम्य पुनः प्राह त्यक्तकार्य सुनिश्चलम् । जीवानां ते दयाधर्मो विख्यातो भुवनत्रये ।। ५५ ॥ ततः कामग्रग्रस्तां महीपतिनितम्बिनीम् । त्वदागमनसद्वान्छो चातकी वा धनागमे ।। ५६ ॥ कुर्वती शीघ्रमागस्य तत्र तो सूखिनी कुरु । अधैव सफलं जातं ध्यानं ते वणिजांपते ।। ५७ ।.
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy