________________
सुदर्शनचरितम् श्रीजिनोक्तमहासप्ततत्त्वचिन्तनतत्परः । अहं शुद्धनयेनोच्चः सिद्धो बुद्धो निरामलः ।। ३० ।। सर्वद्वन्द्वविनिर्मुक्तः सर्वक्लेशाविजितः । चिन्भवो देहमानोऽपि लोकमानो विशुद्धिभाक् ॥ ३१ ॥
मुक्त्वा कर्माणि संसारे नास्ति मे कोऽपि शत्रुकः । धर्मो जिनोदितो मित्रं पवित्रो भुवनत्रये ।। ३२ ।। दशलाक्षणिको नित्यं देवेन्द्रादिप्रपूजितः । येन भव्या भजन्त्युच्चै: शाश्वतस्थानमुत्तमम् ।। ३३ ।। शरीरं सुदृराचा पूतिबीभत्सु निघृणम् । पोषितं च क्षयं याति क्षणार्द्धनैव दुःखदम् ॥ ३४ ॥ अस्थिमांसवसाचर्ममलमूत्रादिभिर्भूतम् । चाण्डालगृहसंकाशं संत्याज्यं ज्ञानिनां सदा ।। ३५ ॥ तत्राह मिलितश्चापि क्षोरनोरवदुत्तमः । शुद्धनिश्चयतः सितस्वभावः सद्गुणाष्टक: ।। ३६ ॥ इत्यादिकं सुधीश्चित्ते वैराग्यं चिन्तयंस्तराम् । याबदास्ते वणिग्चर्यस्तावत्तत्र समागमत् ।। ३७ ।। पापिनी पण्डिता प्राह तं विलोक्य कुधीवंच । त्वं धन्योऽस्ति वणिग्वर्य त्वं सुपुण्योऽसि भूतले ॥ ३८॥ यदत्र भूपतेभियादिमतिरुत्तमा । त्वय्यासक्ता बभूबाथ रूपसौभाग्यशालिनी ।। ३९ ।। कन्दर्पहस्तल्लिा जगञ्चेतोविदारणी । अतस्त्वं शीघ्रमागत्य तदाशां सफलां कुरु ।। ४० ।। यद् भुज्यते सुखं स्वर्गे ध्यानमौनादिकश्रमः । तत्सुखं भुव भो भद्र तया सार्द्ध त्वमत्र च || ४१ ।। किमेतैस्ते तपःकष्टः कार्य कष्टशतप्रदः । इदं सर्व त्वयारब्धं परित्यज्यहि वेगतः ।। ४२ ।। इत्यादिकस्तदालापैः स श्रेष्ठी ध्यामतस्तदा । न चचाल पवित्रात्मा कि वातैश्चात्यतेऽविराट् ॥ ४३ ।।