________________
सिद्धान्तसारादिसंप्रहे
एहियलक्खणलक्खियउ जो परु णिक्कल देउ । देहद मज्झह सो वस तासु ण वीजइभेउ || १०५ ॥
७४
एतलक्षणलक्षितः यः परः निष्कलो देवः |
देहस्य मध्ये स वसति तस्मिन् नान्यभेदः ॥ जे सिद्धा जे सिज्झसिहि जे सिझहि जिण उत्तु । अप्पादंसण ते चि फुड एहउ जाणि णिभंतु ॥ १०६ ॥ ये सिद्धा ये सेत्स्यन्ति ये सिध्यन्ति जिनोक्तं । आत्मदर्शनेन तेऽपि स्फुटं एतत् जानीहि निर्भ्रान्तम् ॥ संसारह भयभीयहं जोगिनंदमुणिएणं । अप्पासंबोहण कय दोश एकमो ॥ १०७॥ संसारस्य भयभीतानां योगिचंद्रमुनिना । आत्मसंबोधनाय कृतानि दोहकानि एकमनसा ||
इति श्रीयोगिचंद्रकृतो योगसारः संपूर्णभूत |
समाप्तोयं योगसारः ।