SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंप्रहे एहियलक्खणलक्खियउ जो परु णिक्कल देउ । देहद मज्झह सो वस तासु ण वीजइभेउ || १०५ ॥ ७४ एतलक्षणलक्षितः यः परः निष्कलो देवः | देहस्य मध्ये स वसति तस्मिन् नान्यभेदः ॥ जे सिद्धा जे सिज्झसिहि जे सिझहि जिण उत्तु । अप्पादंसण ते चि फुड एहउ जाणि णिभंतु ॥ १०६ ॥ ये सिद्धा ये सेत्स्यन्ति ये सिध्यन्ति जिनोक्तं । आत्मदर्शनेन तेऽपि स्फुटं एतत् जानीहि निर्भ्रान्तम् ॥ संसारह भयभीयहं जोगिनंदमुणिएणं । अप्पासंबोहण कय दोश एकमो ॥ १०७॥ संसारस्य भयभीतानां योगिचंद्रमुनिना । आत्मसंबोधनाय कृतानि दोहकानि एकमनसा || इति श्रीयोगिचंद्रकृतो योगसारः संपूर्णभूत | समाप्तोयं योगसारः ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy