________________
योगसारः।
रागद्वेषौ द्वौ परिहत्य यः समभावं मनुते ।
तत्सामायिक जानीहि स्फुटं केवली एवं भणति ।। हिंसादिउ परिहार करि जो अप्पाहु ठवेइ । सो घीउ जारिन त्रुणि जो पंचमाहोट ।। १०० ॥ हिंसादीनां परिहारं कृत्वा यः आत्मानं स्थापयति ।
तेद्वितीयं चारित्रं मनुस्व यापंचमगति नयति ।। मिच्छादिउ जो परिहरणु सम्मइंसणसुद्धि । सो परिहारविसुद्ध मुणि लहू पावहि सिवसुद्धि ॥ १०१ ।। मिथ्यात्वादिक यः परित्यज्य सम्यग्दर्शनशुद्धि ।
तत्परिहारविशुद्ध मनुस्ख रघु प्राप्नोसि शिवशुद्धिम् ।। सुहमह लोहह जो विलउ सुहमु हवे परिणाम । सो सुहमहचारित्त मुणि सो सासयसुधामु ॥ १०२ ॥
सूक्ष्मस्य लोभस्य यः विलयः सूक्ष्मः भवेत्परिणामः । तत्सूक्ष्मचारित्र मनुस्व तत् शाश्वत सुखधाम ॥ अरिहंतु वि सो सिद्ध फुड्ड सो आयरिउ वियाणि । सो उज्झायो सो जि मुणि णिच्छय अप्पा जाणि ।। १०३ ॥
अर्हन्तमपित सिद्धं स्पुटं तं आचार्य जानीहि । त उपाध्यायं तमेव मुनि निश्चयेन आत्मानं जानीहि ॥ सो सिव संकर विण्हु मो सो रुद्द वि सो बुद्ध । सो जिण ईसर बंभु सो सो अणंत फुड़ सिद्ध ।। १०४ ॥
स शिवः शंकरः विष्णुः स स रुद्रः अपि स बुद्धः स जिनः ईश्वरः ब्रह्मा स अनंतः सुर्ट सिद्धः ॥
१ छेदोपस्थापनसंज्ञकं ।। २ धारयतीति शेषः ।