SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे mummmmmmmmm जो अप्पा सुद्ध वि मुणई असुइसरीरविभिण्णु । सो जाणइ सच्छइ सयलु सासयसुक्खहलीणु ॥ ९४ ।। य आत्मानं शुद्धं अपि मनुते अशुचिशरीरविभिन्नं । __ स जानाति शास्त्रं सकलं शाश्वतमुखलीनः ।। जो ण वि जाणइ अप्प परु ण वि परभाव चएवि । सो जाणउ सच्छइ सयलु ण हु सिवसुक्ख लहेवि ॥ ९५॥ यः नापि जानाति आत्मानं परं नापि परभावं त्यजति । स जानन शास्त्राणि सकलानि न हि शिवसुखं लभते ॥ वज्जिय सयलवियप्पयह परमसमाहि लहति । जं वेददि साणंद फुड सो सिवसुक्ख भणंति ।। ९६ ।। वर्जितं सकलांवेकल्पैः परमसमाधि लभन्ते । या विदन्ति सानन्दं स्फुटं तत् शिवमुर्ख भणन्ति ।। जो पिंडत्थु पयत्थु वुह स्वत्थु वि जिणउत्तु । रूवातीत मुणेहु लहु जिम परु होहि पवित्तु ।। ९७ ॥ यः पिंडस्थं पदस्थं बुधः रूपस्थमपि जिनोक्तम् । रूपातीतं मन्यते लघु येन परः भवति पवित्रः ॥ सम्वे जीवा जाणमया जो समभाव मुणेइ । सो सामाइउ जाणि फुड्ड जिणवर एम मोइ ।। ९८ ॥ स जीवा ज्ञानमया यः समभावं मनुते । तत् सामायिक जानीहि स्फुटं जिनवर एवं भणति ॥ रायरोस वे परिहरवि जो समभाव मुणेह । सो सामाइय जाणि फुड केवलि एम भणेइ ॥ ९९ ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy