________________
योगसारः ।
आत्मस्वरूपे यो रमते त्यक्त्वा सर्वव्यवहारम् ।
स सम्यग्दृष्टिः भवति लघु प्राप्नोति भवपारम् ॥ अजर अमरु गुणगणाणलउ जाह अप्पा विर थाइ । सो कम्महि ण वि बंधयउ संचियपुर विलाइ ।। ८९ ।।
अजरोमरो गुणगणनिलयः यत्र आत्मा स्थिरः तिष्ठति । स कर्माणि नैव बध्नाति संचितपूर्वाणि विलीयते ॥ जो सम्मत्तपहाणु वुहु सो तयलोय पहाणु । केवलणाण वि सह लहई सासयमुक्वणिहाणु ।। ९० ॥
यः सम्यक्त्वप्रधान: बुधः स त्रैलोक्ये प्रधानः ।
केवलज्ञानमपि स लभते, शाश्वतमुखनिधानं ।। जह सलिलेण ण लिपिपयह कमलाणपत्त कया वि । तह कम्मेण ण लिप्पियई जई रह अप्पसहावि ।। ९१ ॥
यथा सलिलेन न लिप्यते कमलिनीपत्रं कदापि ।
तथा कर्मणा न लिप्यते यदि रमते आत्मस्वभावे ।। जो समसुक्खुणिलीण चुहु पुण पुण अप्प मुणेइ । कम्मक्खउ करि सो वि फुड लहु पिन्वाण लहेइ ॥ ९२॥
यः समसुखनिलीनः बुधः पुनः पुनः आत्मानं मनुते ।
कर्मक्षयं कृत्वा सोऽपि स्फुट लघु निर्वाणं लभते ।। पुरुसायारपमाणु जिय अप्पा एह पवित्तु । जोइज्जइ गुणणिम्मलउ णिम्मलतेय फुरंतु ।। ९३ ।।
पुरुपाकारप्रमाणे जीव आत्मानं इमं पवित्र । पश्यति गुणनिर्मलं निर्मलतेजसा स्फुरन्त ॥