SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ कल्लाणालोयणा। परमप्पय बमई परमेठीणं करोमि णवकारं । सगपरसिद्धिणिमित्तं कल्लाणालोयणा वोच्छे ॥ १ ॥ परमात्मानं वद्धितमति परमेष्ठिनं करोमि नमस्कारम् । स्वकपरसिद्धिनिमित्तं कल्याणालोचनो वक्ष्ये ।। रे जीवाणंतभवे संसारे संसरंत बहुवार । पसो ण बोहिलाही मिच्छवियंभपयडीहि । रे जीव ! अनन्तभवे संसारे संसरता बहुधारन् । प्राप्तो न बोधिलाभो मिध्यात्यविजंभितप्रकृतिभिः ।। संसारभमणगमणं कुषांत आराहिऊ ण जिणधम्मो । तेणेविण वर दुक्ख पत्तोसि अगंतवाराई ॥३॥ संसारभ्रमणगमनं कुर्वन् आराधितो न जिनधर्मः । तेन विना वरं दुकग्वं प्राप्तोऽसि अनन्तबारम् ॥ संसारे णिवसंता अणंतमरणाई पाविओसि तुम । केवलि विणा ण(य) तेमि संखापजत्ति पो हवह ॥ ४ ॥ मसारे निवसन् अनन्तमरणानि प्राप्तोऽसि त्वं । केवलिना बिना तेषां संख्यापर्याप्तिन भवति ॥ तिणि सया छत्तीसा छावहिसहस्सवारमरणाई । अंतोमुत्तमझे पत्तोसि णिगोयमज्झम्मि ॥५॥ रौणि शतानि दिशानि षट्पष्ठिसहस्रवारमरणानि । अन्तर्मुहर्तमध्ये प्राप्तोऽसि निगोदमध्ये ||
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy