________________
कल्लाणालोयणा।
परमप्पय बमई परमेठीणं करोमि णवकारं । सगपरसिद्धिणिमित्तं कल्लाणालोयणा वोच्छे ॥ १ ॥
परमात्मानं वद्धितमति परमेष्ठिनं करोमि नमस्कारम् । स्वकपरसिद्धिनिमित्तं कल्याणालोचनो वक्ष्ये ।। रे जीवाणंतभवे संसारे संसरंत बहुवार । पसो ण बोहिलाही मिच्छवियंभपयडीहि ।
रे जीव ! अनन्तभवे संसारे संसरता बहुधारन् ।
प्राप्तो न बोधिलाभो मिध्यात्यविजंभितप्रकृतिभिः ।। संसारभमणगमणं कुषांत आराहिऊ ण जिणधम्मो । तेणेविण वर दुक्ख पत्तोसि अगंतवाराई ॥३॥
संसारभ्रमणगमनं कुर्वन् आराधितो न जिनधर्मः ।
तेन विना वरं दुकग्वं प्राप्तोऽसि अनन्तबारम् ॥ संसारे णिवसंता अणंतमरणाई पाविओसि तुम । केवलि विणा ण(य) तेमि संखापजत्ति पो हवह ॥ ४ ॥
मसारे निवसन् अनन्तमरणानि प्राप्तोऽसि त्वं ।
केवलिना बिना तेषां संख्यापर्याप्तिन भवति ॥ तिणि सया छत्तीसा छावहिसहस्सवारमरणाई । अंतोमुत्तमझे पत्तोसि णिगोयमज्झम्मि ॥५॥ रौणि शतानि दिशानि षट्पष्ठिसहस्रवारमरणानि । अन्तर्मुहर्तमध्ये प्राप्तोऽसि निगोदमध्ये ||