SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहेवियलिदिए असीदी सट्टी चालीसमेव जाणेहि । पंचेंदिय चवींसं खुदभवतोमुहुत्तस्स ।। ६ ।। विकलेन्द्रियेऽशांति षष्ठिं चत्वारिंशदेव जानीहि । पंचेन्द्रिये चतुर्विंशति क्षुद्रभवान् अन्तर्मुहूर्ते ॥ अण्णोणं खजंता जीवा पावंति दारुणं दुक्खं । ण हु तेसिं पज्जत्ती कह पावइ धम्ममइसुण्णो ।। ७ ।। अन्योऽन्यं क्रुध्यन्तो जीचा प्राप्नुवन्ति दारुणं दुःखम् । न खलु तेपां पर्याप्ती: कथं प्राप्नोति धर्ममतिशून्यः || माया पियर कुडंत्रो सुयणजणो को वि णावद सत्थे । एगागी भमइ सया ण हि वीओ अत्थि संसारे ॥ ८ ॥ माता पिता कुटुम्बः स्वजनजनः कोऽपि नायाति सह । एकाकी भ्रमति सदा न हि द्वितीयोऽस्ति संसारे । आउखए वि पत्ते ण समत्थो को वि आउदायो य | देवेंदो ण णरेंदो मणिओसहमंतजालाई ॥ ९॥ आयुःक्षयेऽपि प्राप्ते न समर्थः कोऽपि आयुर्दाने च । देवेन्द्रो में नरेन्द्रः मन्यौपश्मंत्रजालानि ॥ समडि जिणवरधम्मो लदोसि तुम विसुद्धजोएण । खामसु जीवा सव्वे पत्ते समए पयत्तेण ॥ १० ॥ सम्प्रति जिनवरधा लब्धोऽसि त्वं विशुद्धयोगेन । क्षमस्व जीवान् सर्वान् प्रत्येकं समये प्रयत्नेन || तिष्णि सया तेसट्टी मिच्छत्ता दसणस्स पडिवक्खा | अण्णाणे सद्दहिया मिच्छा मे दुकई हुज ॥११ ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy