________________
योगसारः ।
त्रिरहितः त्रिगुणसहितः य आत्मनि वसति ।
स शाश्वतसुखभाजनं अपि जिनवरः एवं भणति ।। चउकसाय सण्णारहिउ चउगुणसहित बुत्तु । सो अप्पा मुणि जीव तुहुं जिम परु होहि पवित्तु ॥ ७८ ॥ चतुः कषायसंज्ञारहितः चतुर्गुणसहितः उक्तः ।
ते आत्मानं मनुस्य जीव 1 त्वं येन परः भवसि पवित्रः ॥ वेपंचविरहियउ मुगहि वेपंचहसंजुत्त । वेपंचह जो गुण सहियो सो अप्पा गिरु उत्त ॥ ७९ ॥ द्विपचरहितं जानीहि द्विपेचसंयुक्तं ।
द्विपंचभिः यो गुणैः सहितः स आत्मा निज उक्तः ॥ अप्पा दंसणु पाण मुणी अप्पा चरणु वियाणि । अप्पा संजम सील तउ अप्पा पञ्चक्खाणि ॥ ८० ॥
६९
आत्मानं दर्शनं ज्ञानं मन्यस्व, आत्मानं चरणं जानीहि । आत्मा संयमः शीले तपः आत्मा प्रत्याख्यानम् || जो परियाण अप्प पेरु सो परिचयहि णिभंतु । सोसण्णास (ण) मुणेहि तुहुं केवलणाणि वृत्तु ॥ ८१ ॥ यः परिजानाति आत्मानं परं स परित्यजति निर्भ्रात ! तत्संज्ञानं मनुस्वत्वं केवलज्ञानिना उक्तम् ||
दंसण जहिं पिच्छयह वह अप्पा विमल म्रुतु | पुण पुण अप्पा भावियह सो चारित्त पवित्तु ॥ ८२ ॥ दर्शनं येन पश्यति बोधः आत्मानं विमलं मनुते । पुनः पुनः आत्मानं भावयति तत् चारित्रं पवित्रम् ॥
१ परद्रव्यं । २ ऐहु णिसंतु इत्यपि पाठ: । ३ साय इत्यपि पाठः ।