SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ योगसारः । अयं परिजनः न महान् पुनः अर्य सुखदुःखस्य हेतुः। एवं चिन्तयन् किं करोति लघु संसारस्य छेदम् ॥ इंदफाणिदरिंदय वि जीवह सरण ण टुति । असरणु जाणिव मुणिधवला अप्पा अप्प मुणति ।।६७ ॥ इन्द्रफणीन्द्रनरेन्द्रा अपि जीवस्य शरणं न भवन्ति । अशरणं ज्ञात्वा मुनिधवला आत्मनात्मानं मन्यते ॥ इक उपजाइ मरइकुवि दुहु सुह अंतर इक्क । णरयह जाइवि इक्क जिय तह णिव्वाणह इक्कु ।। ६८॥ एक उत्पद्यते म्रियते एकः दु:खं सुखं मुंक्त एकः । नरक याति एकः जीव 1 तथा निर्वाण एकः ॥ इक्कलउ जइ जाइसहि तो परभाव चएहि ।। अप्पा झायहि णाणमउ लहु सिवसुक्ख लहेहि ॥ १९॥ एक: यदि जायसे तर्हि परभायं त्यज । स्वात्मनं ध्यायस्व ज्ञानमयं लघु शिवसुखं लभस्व ॥ जो पाउ वि सो पाउ मुणि सव्वु वि को वि मुणेइ । जो पुष्ण वि पाउ विभणइ सो बुह को वि हवेइ ॥ ७० ॥ __ यः पापमपि तापापं मनुते सर्वः कोऽपि मनुते । यः पुण्यमपि पापं मणति स बुधः कोऽपि भवेत् ।। जह लोयम्मिय णियडहा तह मुणम्मिय जाणि । जे सुह असुह परिचयहि ते वि वंति हु णाणि ।। ७१ ॥ यथा लोहमयं निगलं तथा सुवर्णमयं जानीहि । ये शुभ अशुभं परित्यजन्ति ते भवन्ति हि ज्ञानिनः ।। १ करोति इति सम्बन्धः ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy