________________
६६
सिद्धान्तारामहे
अप्पय अषु मुणतयह किण्योहा फल होइ । केवलणाणु विपरिणवइ सासय सुक्खु लहेइ ।। ६१॥
आत्मना आत्मानं मन्वानस्य किनेह फलं भवति । केवलज्ञानं विपरिणमति शाश्वतं सुखं लभते ।। जे परभाव चएवि मुणी अप्पा अपघु मुगति । केवलणाणसव लियइ ते संसारु मुचंति ॥६२।।
ये परभावं त्यक्त्वा मुनयः आत्मनात्मानं मन्वते ।
केवलज्ञानस्वरूपं लब्ध्या ते संसारं मुञ्चति ॥ धष्णा ते भयवंत बुह जे परभाव चयति । लोयालोयफ्यासयरु अप्पा विमल मुणति ॥ ६३ ।।
धन्यास्ते भाग्यवन्तः बुधा ये परभावं त्यजन्ति ।
लोकालोकप्रकाशकरं आत्मानं विमलं जानन्ति ।। सागारु वि णागारुहु वि जो अप्याणि वसेई । सो पावइ लहु सिद्धसुहु जिणवरु एम भणेइ ।। ६४ ॥ सागारोऽप्यनगारोऽपि य आत्मनि वसति ।
स प्रामोति लघु सिद्धसुखं जिनवर एवं भणति ।। विरला जाणहि तत्तु बुहु विरला णिसुणहि तत्त । विरला झायहि तत्तु जिय विरला धारहि तत्तु ।। ६५ ।।
विरला जानन्ति तत्वं बुधाः विरलाः शृण्वन्ति तस्वम् ।
विरला ध्यायन्ति तावं जीत्र ! विरला धारयन्ति तत्वम् ।। इहु परियण ण हु महतण इहु सुहुदुक्खह हेउ । इम चिंततह किं करइ लहु संसारह छेउ ॥६६॥