________________
योगसारः।
रयण दीउ दिणयर दहिउ दुध घीउ पाहाणु । सुण्ण रूउ फलियउ अगिणि णव दिहता जाणु ॥५६॥ रत्नं दीपः दिनकरः दधि दुग्धं धृतं पाषाणं ।
सुवर्ण रौप्यं स्फटिक मेः ना सन्तान जानाहि || देहादिक जो पर मुणइ जेहउ सुणहुआयासु । सो लहु पावहि बंभु पर केवल करइ पयासु ।। ५७ ॥
देहादिकं यः परं मनुते यथा शून्याकाशे 1
स लघु प्राप्नोति ब्रह्म परं केवलं करोति प्रकाशम् ॥ जेहउ सुद्ध आयासु जिय तेहउ अप्पा उत्तु । आयासु वि जड जाणि जिय अप्पा चेयणुवंतु ॥५८ ॥ यथा शुद्धं आकाशं जीव ! तथा आत्म। उक्तः |
आकाशमपि जई जानीहि जीत्र ! आत्मानं चैतन्यवन्तं ।। णासगि अभितरहं जे जोवहि असरीरू । बाहुडि जम्म ण संभवहि पित्राहि ण जणणीखीरु ||५९||
नासामेण अभ्यन्तरे यः पश्यति अशरीरं । घ्याधुभ्य जन्म न सम्भवति पिबति न जननीक्षीरम् ।। असरीरु वि सुसरीरु मुणी इहु सरीर जड जाणि | मिच्छामोह परिच्चयहि मुत्ति णियं णिणिमाणि || ६० ।।
अशरीरोऽपि सरीरो मुनिः इदं शरीरं जई जानीहि । मिथ्यामोहं परित्यज.......
.
.
.
.
.
.
१ शरीराथिमम् सिद्धस्वरूपं । २ भ्याधुदय जन्म धृत्वा जननाक्षीरं न पिबति इस्वर्थः । ३ चतन्यशरीरवान् । ४ पौलिकम् ।