SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ योगसारः। रयण दीउ दिणयर दहिउ दुध घीउ पाहाणु । सुण्ण रूउ फलियउ अगिणि णव दिहता जाणु ॥५६॥ रत्नं दीपः दिनकरः दधि दुग्धं धृतं पाषाणं । सुवर्ण रौप्यं स्फटिक मेः ना सन्तान जानाहि || देहादिक जो पर मुणइ जेहउ सुणहुआयासु । सो लहु पावहि बंभु पर केवल करइ पयासु ।। ५७ ॥ देहादिकं यः परं मनुते यथा शून्याकाशे 1 स लघु प्राप्नोति ब्रह्म परं केवलं करोति प्रकाशम् ॥ जेहउ सुद्ध आयासु जिय तेहउ अप्पा उत्तु । आयासु वि जड जाणि जिय अप्पा चेयणुवंतु ॥५८ ॥ यथा शुद्धं आकाशं जीव ! तथा आत्म। उक्तः | आकाशमपि जई जानीहि जीत्र ! आत्मानं चैतन्यवन्तं ।। णासगि अभितरहं जे जोवहि असरीरू । बाहुडि जम्म ण संभवहि पित्राहि ण जणणीखीरु ||५९|| नासामेण अभ्यन्तरे यः पश्यति अशरीरं । घ्याधुभ्य जन्म न सम्भवति पिबति न जननीक्षीरम् ।। असरीरु वि सुसरीरु मुणी इहु सरीर जड जाणि | मिच्छामोह परिच्चयहि मुत्ति णियं णिणिमाणि || ६० ।। अशरीरोऽपि सरीरो मुनिः इदं शरीरं जई जानीहि । मिथ्यामोहं परित्यज....... . . . . . . १ शरीराथिमम् सिद्धस्वरूपं । २ भ्याधुदय जन्म धृत्वा जननाक्षीरं न पिबति इस्वर्थः । ३ चतन्यशरीरवान् । ४ पौलिकम् ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy