________________
सिद्धान्तसारादिसंग्रहे
मग्गणगुणठाणइ कहिया ववहारेण वि दिहि | णिच्छहणह अप्पा मुणहु जिम पावहु परमेहि ॥ १७ ॥ मार्गणागुणस्थानानि कथितानि व्यवहारनयेन अपि दृष्टि | निश्चयनयेन आत्मानं मन्यस्व येन प्राप्नोषि परमेष्ठिनं ॥ गिहिवावार परडिआ याहेउ मुणति । अणुदिण झायहि देउ जिणु लहु णिव्वाण लहंति ॥ १८ ॥ गृहव्यापारे परिस्थिताः हेमहेयं मन्यन्ते ।
५८
अनुदिनं ध्यायन्ति देवं जिनं लघु निर्वाणं लभन्ते ॥ जिण सुमिरहु जिण चिंतवहु जिण झायहु सुमणेण । सो झाहतह परमपड लब्भइ इकखणेण ॥ १९ ॥
जिनं स्मर जिनं चिन्तय जिनं ध्यायस्व सुमनसा 1 तं ध्यायमानः परमपदं लभते एकक्षणेन || सुद्धप्पा अरु जिणवरहं भेउ म किमपि वियाणि । मोक्खह कारण जोईया णिच्छइ एउ विषाणि ॥ २० ॥
शुद्धात्मनि च जिनवरे भेदं मा किमपि विजानीहि । मोक्षस्य कारणं योगिन् । निश्वयेन एतत् विजानीहि || जो जिणु सो अप्पा मुंणहु इह सिद्धंतहु सारु । उ जाणेविण जोयइहु छंडहु माया चारु ॥ २१ ॥
यो जिनः तं आत्मानं मन्यस्त्र एवं सिद्धान्तस्य सारः । इति ज्ञात्वा योगिन् ! त्यज मायाचारम् ॥
जो परमप्पा सो जि हउं जो हउं सो परमप्पु । इउ जाणविणु जोइआ अण्ण म करहु वियप्पु ॥ २२ ॥ यः परमात्मा स एव अहं योऽहं स परमात्मा ।
इति ज्ञात्वा योगिन् ! अन्यन्मा कार्षीः विकल्पम् ||