SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ MA योगसारः । • dome ५७ देहादयो ये परे कथिताः ते आत्मा न भवन्ति । इति ज्ञात्वा जीव ! त्वं आत्मना आत्मानं मन्यस्व ॥ अप्पा अप्पर जइ मुर्णाहं तउ मिव्वाणु लहेहि । पर अप्पा जउ मुणिहि तुहुं तहु संसार भमेहि ॥ १२ ॥ आत्मना आत्मानं यदि मन्यसे ततः निर्वाणं लभसे । पैरं आत्मानं यदि मनुषे त्वं तर्हि ससारं भ्रमसि ॥ इच्छार हिउ तब करहि अप्पा अप्प मुणेहि । त लहु पावड़ परमगई पुण. संसार ग एहि ॥ १३ ॥ इच्छारहितस्तपः करोषि आत्मना आत्मानं मनुने । ततो लघु प्रप्तोसि परमगतिं पुनः संसारे नायामि || परिणामह बंधु जि कहिउ मोक्ख जि तह जि वीषाण । इउ जाणेविण जीव तुहुं तह भावहि परियाणि ॥ १४ ॥ परिणामैोऽपि कथितः मोक्षोपि तैरेव विजानीहि । इति ज्ञात्वा जीव ! त्वं तान् भावान् परिजानीहि ॥ अह पुण अप्पा गवि मुणहिं पुण्ण वि करइ असेसु । तउ चि णु पावह सिद्धसुहु पुणु संसार भमेसु ॥ १५ ॥ साथ पुनरात्मानं न मनुषे पुण्यमपि करोषि अशेषम् । तथापि न प्रामीषि सिद्धसुखं पुनः संसारे भ्रमसि || अप्पादंसण इक पर अण्णु ण किंपि वियाणि । मोक्खह कारण जोईया णिच्छह एहउ जाणि ॥ १६ ॥ आत्मदर्शनं एकं परं अन्यत् न किंचिदपि विजानीहि । मोक्षस्य कारणं योगिन् । निश्चयनैतत् जानीहि || १ परद्रव्यं । २ लहु संसार मुएहि - लघु संखारं मंचसि पाठान्तरं ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy