________________
श्रीयोगीन्द्रचन्द्राचार्यकृतः
योगसारः।
पिम्मलझाण परिडिया कम्मकलंक डहेवि। . अप्पा लद्धउ जेण पर ते परमप्प णवेचि ॥ १॥ निर्मलध्याने परिस्थाय, कर्मकलकं दग्ध्त्रा।
आत्मा लब्धो येन पर: तं परमात्मानं नत्वा । घाइचउकह किउविलउ अणंतचउक्कपदिनु । तहिं जिणइंदहं पयणविवि अक्खमि कच्चु सुइहु ॥ २ ॥
घातिचतुष्कस्य कृतविलयोऽनन्तचतुष्टयप्रतिष्टितः ।
तं जिनेन्द्रं प्रणम्य करोमि काव्यं सुष्टु॥ संसारह भयभीयाहं मोक्खह लालसियाह । अप्पासंबोहणकयह दोहा एक्कमणाई ॥३॥ संसारस्य भयभीतानां मोक्षस्य लालसितानां ।
आत्मसम्बोधनार्थे दोहकान् एकमनसा ।। कालु अणाइ अणाइ जीउ भवसायह जि अणंतु । मिच्छादसणमोहियउ ण वि सुह दुक्ख जि पत्तु ॥ ४ ॥
कालोऽनादिः अनादि यो भवसागरोऽपि अनन्तः । मिध्यादर्शनमोहितः नापि सुखं दुःखमेव प्राप्तः ।। जइ वीहउ चउगइगमणु तउ परभाव चएवि । अप्पा झायहि णिम्मलउ जिम सिवसुक्ख लहेवि ।। ५॥
, अन्स्यदोहकेन योगधन्द्रेति नामाभाति । परमात्मप्रकाशे तु योगीन्द्रति नामास्ति ।