SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारः। ५३ हीणं---अस्मिन् ग्रन्थे मया यत्किचिद्धानं प्रतिपादितं भवति तद्भवन्तः, परंतु—पूरयन्तु पूर्ण कृत्वा प्रतिपादयन्तु । कथंभूताः साधवः ? वरसुत्तगेहा-वराणि च तानि सूत्राणि जिनवचनानि तेषां गेहा मन्दिरमायाः । पुनरपि कथंभूताः ? मयमोहचत्ता-मदमोहैस्त्यक्ताः । पुनरपि कथंभूताः ! जिणणाहभत्ता-जिननाथभक्ताः । पुनरपि कयंभूताः ? विरायचित्ता-विगतो रागो यस्मात् तत्, विरागं चित्तं मानसं येषां ते विरागचित्ताः । अनु च किंविशेषणांचिताः ? सिवमगजुत्ता इति, शिवमार्गों, मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रलक्षणः तेन युक्ताः शिवमार्गयुक्ताः॥७९॥ इति सिद्धान्तसारभाष्यम् ।* *अस्मादग्ने पाठोऽयं स्वस्तिश्री शके १६९३ खरनाम सेवत्सरे आश्विनमासे शुनपक्षे बिदियायां (द्वितीयायां ) तिथौँ गुरुवासरे श्रीसदलगी श्री-अनन्त. तीर्थकरचैत्यालये श्रीसुमतिचन्द्रस्वामिनांतच्छिध्यसावतापंडित श्रीरत्नत्रयज्ञापनार्थ लिखितं ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy