SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ५२ सिद्धान्तसारादिसंग्रहे स्थाने च, पण – नव प्रत्ययाः संभवन्ति । अष्टौ मनोवचनयोगा औदारिककाययोग एक एवं ९ । सत्त सजोगिम्मि पच्चया इंति-सयोगकेवलिनि सप्त प्रत्ययाः, हुति - भवन्ति । ते के ? सत्यानुभयमनोवचनयोगा औदारिकतन्मिश्रकार्मणकाययोगा एवं सप्त । पञ्चयहीणमणूर्ण अजोगियाणं सया वंदे -- इति, नमस्कुर्वे सदा, किं तत् ? कर्मतापनं अयोगिकेवलिगुणस्थानं । किं विशेषणाखितं ? पच्चयहीणं - सप्तपंचाशत्प्रत्ययैर्हीनं रहितं । पुनः किंविशिष्टं ? अपूर्ण-अन्यूनं परिपूर्ण ॥७७॥ इति चतुर्दशगुणस्थानेषु प्रत्ययाः प्रोक्ताः । -- पवयणपमाणलक्खण छंदालंकाररहियहि वरण | जिणदेण पडतं इणमागमभत्तिजुत्तेण ॥ ७८ ॥ प्रवचनप्रमाणलक्षणच्छन्दोऽलङ्काररहितहृदयेन | जिनचन्द्रेण प्रोक्तं इदं आगमभक्तियुक्तेन || - .... इणं — सिद्धान्तसारशास्त्रं, पउत्तं- प्रोक्तं । केन कर्त्रा : जिपाईदेण जिनचन्द्र नाम्ना सिद्धान्तग्रन्धवेदिना । कथंभूतेन जिनचन्द्रेण ? पवयणेत्यादि- प्रवचनप्रमाणलक्षणच्छन्दोङ्काररहित हृदयेन । पुनरपि कथंभूतेन ? आगमभत्तिजुत्तेण -- जिनसूत्रस्य भक्तिः सेवा तथा युक्तेन ॥७८॥ सिद्धतसारं वरसुतगेहा, सोहंतु साहू मयमोहचत्ता । पूरंतु हीणं जिणगाहभत्ता, विराय चित्ता सिवमग्गजुत्ता ॥७९॥ सिद्धान्तसारं बरसूत्रहाः, शोधयन्तु सावो मदमोहत्यक्ताः । पूरयन्तु हीने जिननाथभक्ताः, विरागचित्ताः शिवमार्गयुक्ताः || कविः कथयति, साहू इति भोः साधवः । इमं सिद्धान्तसारं ग्रन्थे, सोहंतु शुद्धीकुर्वन्तु अपशब्दरहितं कुर्वन्तु । पुनरपि भो: साधवः 1 पूरंतु F " १ [प्रारंभ] हि जिनेन्द्राचार्य इति विस्मृत्य लिखितोऽस्माभिरन्यन्मूलपुस्तकं विलोक्य | ० |
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy