________________
सिद्धान्त विरग्रहे
सायतसाजमदुमिस्सयेउब्धियकम्मूणा-द्वितीयकषायोऽप्रत्याख्यानक्रोधमानमायालोभचतुष्क, तसाजम--इति, प्रसवधः, दुमिस्स-औदारिकमिश्रवैक्रियिकमिश्रद्वयं, वेउब्धिय-इति, वैक्रियिककाययोगः, कम्म---- इति, कार्मणकाययोग एतैर्नवभिरूना: ।। कोऽर्थः ? येऽविरतगुणस्धानोक्ताः षट्चत्वारिंशद्वर्तन्ते ते एतेनैवभिहीनाः सन्तः सप्तत्रिंशदा. सवा भवन्ति–ते सप्तत्रिंशत्प्रत्ययाः पंचमे गुणस्थाने भवन्तीति स्पष्टार्थः ॥ ७४ ।।
सगतीसं देसे वह चउवीसं पच्चया पमत्ते य । आहारदुगे यारस अविरदिचउपञ्चयाणं ।। ७५ ॥ सप्तत्रिंशद्देशे तथा चतुर्विशतिप्रत्ययाः प्रमत्ते च |
आहारकाद्विको एकादशाविरतिचतुःप्रत्ययन्यूनाः ॥ सगतीसं देसे इति पदं पूर्वगाथायां व्याख्यातं । तह चउर्वांसं पचया पमत्ते य—च पुनः तथा, पमत्ते—इति, षष्ट प्रमत्तगुणस्थाने चतुविशतिः प्रत्यया भवन्ति । कथं ? देशविरतगुणस्थानोक्ततप्तत्रिंशत्प्रत्ययमध्ये, आहारदुमे-आहारकाहारकभिश्रद्वयं यदा क्षिप्यते तदा एकोनचस्वारिंशत्प्रत्यया भवन्ति । ते एकोनचत्वारिंशत्प्रत्ययाः,एयारसअविरदिचउपच्चयाणं-इत्ति, एकादशाविरतयः चत्वारः प्रत्याख्यानक्रोधमानमायालोभा एतैः पंचदशभिन्यूँनाश्चतुर्विशतिप्रत्ययाः स्युः ते प्रष्ठगुणस्थाने संभवन्तीत्यर्थः । ते चतुर्विशतिः किनामानश्चेदुच्यते-संज्वलनचतुष्क हास्यादिनवनोकषाया अष्टौ मनोवचनयोगा औदारिकाहारकाहारकमिश्रयोगानय एवं चतुर्विंशतिः ॥ ७५ ।।
आहारदुगुणा दुसु वावीसं हासछक्क संदिस्थी-1 पुकोहाइविहीणा कमेण णवमं दसं जाण ॥ ७६ ॥