SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारः। . पूर्व सामान्येन प्रत्ययवन्धः कथितः, अधुना विशेषण प्रत्ययबन्धाः कथ्यन्ते;-- पढमगुणे पणवणं विदिए पण्णं च कम्मणअणूणा । मिस्सोरालिविउवियमिस्मृण विदालया मिस्से || ७३ ॥ प्रथमगुणे पंचपंचाशत् द्वितीये पंचाशत् च कार्मणानोनाः । मिश्रौदारिकवैक्रियि कमिश्रोनाः त्रिचत्वारिंशन्मिश्रे ॥ पढमगुणे-प्रथममिध्यात्वगुणस्थाने आहारकतन्मिश्रद्वयवा अन्ये यणवणं-पंचपंचाशत्प्रत्यया भवन्ति । विदिए पच-~-पुनः सासादनगुणस्थाने भिध्यात्वपंचकाहारकट्ट्यरहिता अन्ये पंचाशत्प्रत्यया भवन्ति । कम्मणेत्यादि,मिस्से-तृतीयमिश्रगुणस्थाने ये सासादने कथिताः पंचाशप्रत्ययाः । ते कथंभूता; ? कर्मणेत्यादि, कार्मण काययोगानन्तानुबन्धिक्रोधमानमायालोभचतुष्कोना औदारिकमिश्रकायोनों क्रियिकमिश्रकायोन एतैः सप्तमिहींना अन्ये,तिदाला-त्रिचत्वारिंशत्प्रत्यया भवन्ति ॥७३॥ हुँति छयालीसं खलु अयदे कम्मइयमिस्मदुगजुत्ता। विदियकसायतसाजमदुमिस्सवेउब्धियकम्मूणा ॥ ७४ ॥ भवन्ति षट्चत्वारिंशत् खलु अयते काम/मिश्रद्विकयुक्ताः । द्वितीयकवायत्रसायमद्विभित्रक्रिविककामणोनाः ।। सगतीसं देसे ? खल्लु-निश्चितं, अयदे-चतुर्थेऽविरतगुणस्थाने मिश्रगुणस्थानोक्तास्त्रिचत्वारिंशत्प्रत्ययाः,कम्मइयमिस्सदुगजुत्ता--इति, कार्मणौ. दारिकभिवक्रियिकमिश्रत्रययुक्ताः सन्तः, छयालीसं-षट्चत्वारिंशत्यत्यया भवन्ति । सगतीसं देसे—इति उत्तरगाथायां सम्बन्धः। देसे--इति, पंचमे देशविरतगुणस्थाने सप्तत्रिंशत्प्रत्यया भवन्ति । के ते ! विदियक
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy