________________
सिद्धान्तसारः ।
अथ चतुर्दशजीवसमासं यथासंभवं सप्तपंचाशत्प्रत्ययाः कथ्यन्ते; इगिदुतिचउर खेसु व सण्णीसु भासिया जे ते | अडतीसादी सयला, पणदाला कम्मभिस्तृणा ।। ६९ ।। सत्तसु पुण्णेसु हवे ओरिलिय मिस्स अपुणे | गिजोगविहीणा जीवसमासेसु ते पोया ॥ ७० ॥ एकद्वित्रिचतुरक्षेषु च संज्ञिषु भाषिता ये ते | अष्टात्रिंशदादयः सकलाः पंचचत्वारिंशत् कर्मभिश्रोनाः || सप्तसु पूर्णेषु भवेत् औदारिकं मिश्रकं अर्णेषु । एकैकयोगविहांना जीवसमासेषु तं ज्ञयाः ||
गाथाद्वयेन सम्बन्धः । जीवसमासेसु ते या ते प्रत्ययाश्चतुर्दशजीवसमासे ज्ञेया ज्ञातव्या भवन्ति इत्याह – इगिदुतिच उरक्खेत्यादिएकद्वित्रिचतुरिन्द्रियेषु च पुनः सत्यसंज्ञिर्जीवेषु ये अष्टात्रिंशदादयः सकलाः प्रत्ययाः पूर्व भाविता: । ते प्रत्ययाः पंचचत्वारिंशत् कथं भवन्ति ! एकेन्द्रियादिराश्यपेक्षया अष्टात्रिंशत्प्रत्ययाः, द्वीन्द्रियस्य राश्यपेक्षया रसनेन्द्रियानुभयभाषयोरधिकत्वा चत्वारिंशत्प्रत्ययाः, श्रीन्द्रियस्य राश्यपेक्षया घ्राणेन्द्रियाधिकत्वादेकचत्वारिंशत्प्रत्ययाः, चतुरिन्द्रियस्य चक्षुरधिकत्वाद्वाचत्वारिंशत्प्रत्ययाः, असंज्ञिपंचेन्द्रियस्य स्त्रीवेदधुवेदश्रोत्राणामधिकत्वादाश्यपेक्षया पंचचत्वारिंशत्प्रत्ययाः । कथंभूताः पंचचत्वारिंशत् कम्मभिस्सूणा -- कार्मण कायौदारिकमिश्रवैक्रियिकमिश्रोनाः । सत्तसु पुण्णेसु हत्रे ओरालिय— सप्तसु पर्याप्तेसु जीवसमासेषु यथासंभव पूर्वोक्ता प्रत्ययाः, ओरालिय— औदारिककाययोगश्च भवेत् । मिस्स अपुण्णेसुइति, अपर्याप्तेषु सप्तसु जीवसमासेषु, मिस्सर्य – औदारिकमिश्रः वैक्रियिकमिश्रो वा यथासंभवं भवति । इगिइगिजोगविहीणा - सप्तसु पर्या -
४५.