________________
४.६
सिद्धान्तसारादिसंग्रहे
nomindainrrrrrrrrrrrr
सेषु सप्तसु अपर्याप्तेषु एकैकयोगविहीनाः प्रत्यया भवन्ति । कोऽर्थः ? सप्तसु पर्याप्तसु यदा औदारिककाययोगो भवति तदा औदारिकमिश्रयोगो न भवति यदा अपर्याप्तषु सप्तसु औदारिकमिश्रकायो भवति तदा औदारिकंकाययोगो न भवतीत्यर्थः । अथाल्पबुद्धीनां सम्यक्परिज्ञानाय चतुर्दशासमासेषु प्राकं यारोन रसायन; ..ययाः संभवन्तीत्याह-एकन्द्रियसूक्ष्मापर्याप्ते मिथ्यावपंचकं पडीवनिकायानां विराधना स्पर्शनेन्द्रियस्यैकस्यानिरोध एवं सप्तापिरतयः ७ स्त्रीवेदपुंवेदद्वयवा अन्य कषायास्त्रयोविंशतिः २३ औदारिकमिश्रकामणकाययोगों द्वौ २ एवं सप्तत्रिंशत् ३७ प्रत्यया भवन्ति । एकेन्द्रियसूक्ष्मपर्यात मिथ्यात्वं ५ अविरतयः ७ स्त्रीवेदवेदवाः क.पायास्त्रयोविंशतिः औदारिककाययोग एक एव एवं षट्त्रिंशत्प्रत्ययाः स्युः । एकेन्द्रियबादरापर्याप्ते मि० ५ अवि० ५ कषा० २३
औदारिकमिश्रकार्मणयोगौ द्वौ एवं सप्तत्रिंशत्प्रत्यया भवेयुः ३७ । एकेन्द्रियबादरपर्याप्त पंचमिथ्यात्वं अविरतयः सप्त पूर्वोत्ताः २३ कपाया
औदारिककाययोग एक एवं पत्रिंशदास्त्रकाः स्युः । द्वीन्द्रियापर्याते जीवसमासे मिथ्यात्वं ५ षटकायानां विराधना स्पर्शरसनयोरनिरोधः इत्यविरतयोष्टौ पूर्ववत्कपायास्त्रयोविंशत्तिः औदारिकमिश्रकार्मणकाययोगों द्वौ एवं अष्टात्रिंशत्प्रत्यया भवन्ति । इन्द्रियपर्याप्त जीवसमासे मि० ५ अवि० ८ कवायाः २३ औदारिककाययोगानुभयभापायोगी द्वौ एवमष्ठांत्रिंशत्प्रत्ययाः संभवन्ति । त्रीन्द्रियापर्याप्ते जीवसमासे मि० ५ पट्कायविराधना स्पर्शनरसनत्राणानामनिरोध एवमवितरयो नव पूर्ववत्कपायाः २३ औदारिकमिश्रकामणकाययोगी द्वौ एकीकृता एकोनच
१ पंचेन्द्रियसंज्ञिपर्याप्त किमिकमायः अथवा औदारिककायः यथासंभवम् ।