________________
सिद्धान्तसारादिसंग्रहे
कार्मणौदारिकद्विकासत्यमुषोनयोगमनोहीनाः । .. पंचचत्वारिंशदसंज्ञिनि सकला आहारके अकामणकाः ।।
असणीए-असंज्ञिजीये,पणदाला-पंचचत्वारिंशप्रत्यया भवन्ति। कथंभूताः ! कम्मयेत्यादि---कामणकश्च औदारिकद्विकं च असत्यमृषा चेत्यनुभयवननयोग एतैश्चतुभिरूना हीना अन्ये एकादशयोगाश्च मनश्च तेहीनाः । अश्व बालावबोधनार्थ स्पष्टताच्यते--असावे मिथ्यात्व पंचक मनोवर्जिता एकादशाविरतयः कषायाः २५ कार्मणः औदारिकद्वययोगद्वयं, असत्यमृषा सत्यं च मृषा सल्लमपे न विद्यते सत्यासत्ये यत्र योग सौऽसत्यमृषो योगोऽनुभयवचनयोग इत्यर्थः एवं ४५ प्रत्यया भवन्ति । इति सझिमार्गणायां प्रत्ययाः । सयलाहारे अकम्मइया-आहारे आहारकजीव कार्मण काययोगवर्जिता अन्ये सकलाः सर्वे पटपंचाशत्प्रत्यया भवन्ति ॥ ६७ ॥
तेदालाणाहारे कम्मेयरजोयहीणया हुंति । तित्थप्पहुणा गणिया इति मग्गणपञ्चया भणिया ॥६८।। त्रिचत्वारिंशदनाहारके कमतरजोगहीनका भवन्ति ।
तीर्थप्रभुणा गणिता इति मार्गणाप्रत्यया भणिताः॥ तेदालाणाहारे-अनाहारके जीवे कम्मेयरजोयहीणया--कार्मणकाययोगादितरे ये चतुर्दशयोगास्तैहाना अन्ये, तेदाला...-त्रिचत्वारिंशप्रत्यया भवन्ति । ते के ? मिथ्यात्वं ५ अविरतयः १२ कपायाः २५ कार्मणकाययोग १ एवं त्रिचत्वारिंशत्प्रत्ययाः, इंति-भवन्ति । तिस्थप्पडणा-अमुना प्रकारेण पूर्व तीर्थकरप्रभुणा तीर्थकरदेवेन मार्गणासु प्रत्यया इति गणिता इति, पश्चाद्गणधरदेवादिभिः शब्दरूपेण गाथादिबन्धेन मार्गणासु प्रत्यया भणिता इति शेषः ॥ ६८॥
इति मार्गणासु प्रत्यया निर्दिष्टाः।