SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारः । आहारकयुगयुक्ताः क्षायिकद्विके च तेऽपि अष्टचत्वारिंशत् । मि त्रिचत्वारिंशत् ते त्रिमिश्राहारकद्विकोनाः॥ खाइयटुगे य-च पुनः क्षायिकयुग्मे क्षायिकवेदकसम्यक्त्वे च आहारयजुवजुत्ता-आहारकद्वयसहिताः, ए वि---इति, तेऽपि उपशमसम्यक्त्रोक्ताः घट्चत्वारिंशत् , अडदाला-अष्टचत्वारिंशत् भवन्ति । ते के ? अविरतयः १२ कषायाः २१ योगाः १५ एवं ४८ । मिस्सेमिश्रसम्यक्त्वे, तेदाला–त्रिचत्वारिंशत्प्रत्यया भवन्ति । ते-पूर्वोक्ताः क्षयिकर कोक्ता अष्टचत्वारिंशद्वतन्त तम्यः पंच निश्काश्यते । ते के ? तिमिस्साहारयदुगुणा-त्रिमिश्रा औदारिकभित्रक्रियिकामश्रकामण काहारकाहारकमिश्रमेवं पंचहीनास्त्रिचत्वारिंशत् । के ते इति चेदुच्यते-अविरतय: १२ कषायाः २१ अष्टौ मनोवचनयोगा औदारिकवक्रियिककाययोगौ हौ एवं ४३ मिश्रसम्यक्त्वे भवन्तीत्यर्थः ।। ६५ ।। विदिए मिच्छपणा पण्णं मिच्छे य हुँति पणवणं । आहारयजुयविजुया पञ्चेया सयल सण्णीए ।। ६६ ।। द्वितीये मिथ्यात्वपंचकोना; पंचाशत् मिथ्यात्रे च भवन्ति । पंचपंचाशत् आहरकयुगवियुक्ताः प्रत्ययाः सकला; सझिनि ।। विदिए–सासादनसम्यक्त्वे, मिच्छपण्णा-मिथ्यात्वपंचकोना आहारक्युग्मवर्जिता अन्ये, पण्णं-पंचाशत्प्रत्ययाः स्युः। मिच्छे य हुँति पण. कण आहारयजुयविजुया--पुन: मिथ्यात्वसम्यक्त्वे आहारकयुगवि. युक्ता अन्ये, पणवण्ण-पंचपंचाशत्प्रत्यया भवन्ति । इति सम्यक्त्वमार्गणायां प्रत्ययाः। पच्चया सयल सम्णीए–संशिजीये प्रत्ययाः . सकलाः सर्वे सप्तपंचाशन्नानाजीवापेक्षया भवन्ति ॥ ६६ ॥ कम्मथओरालियदगअसञ्चमोसणजोगमणहीणा। पणदालाऽसण्णीए सयलाहारे अकम्मइया ।। ६७॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy