________________
सिद्धान्तसारादिसंग्रहे
T
अवहीए --- अवधिदर्शने, णाणतिउत्ता हि — निश्चितं ज्ञानत्रिके य उक्तास्त एव, अडदाल - इति, अष्टचत्वारिंशत्प्रत्यया भवन्ति । ते के ? इति चेदुच्यते अनन्तानन्वचतुष्कं सियान पनि परेषाचत्वारिशदास्रवाः । केवलालोए सग -- केवलदर्शने सप्त । के ते ? सत्यानुभयमनोवचनयोगौदारिकौदारिकमिश्रकार्मणकाययोगा एवं सप्त प्रत्यया भवन्ति । इति दर्शनमार्गणायामात्रवाः । गयदोआहारय किण्हतिए -- कृष्णनीलकापोतलेश्या त्रिके आहारकतन्मिश्रद्वयरहिता अन्येऽवशिष्टाः, पणवणं—पंचपंचाशत्प्रत्यथाः, हुति - भवन्ति ॥ ६३ ॥
४२
MAA
--
तेजादितिए भव्वे सच्चे णाहारजुम्मेवाऽभव्वे | पणचणं ते मिच्छाअणूण छादाल उवसमए ॥ ६४ ॥ तेजनादित्रिके भव्ये सर्वे अनाहारकयुम्मका अभव्ये । पंचपंचाशत् ते मिथ्यात्वानोनाः पचत्वारिंशत् उपशमे || तेजादितिए – पीतपच्छुक्कलेश्यात्रिके तथा भव्यजीवे, सब्वे - सर्वे सप्तपंचाशत्प्रत्यया नानाजीवापेक्षया भवन्ति । नाहारजुम्मयाऽभव्ये पणवणं-अभव्यजीवे आहारकतम्मिश्रवर्ज्या अन्ये पंचपंचाशदास्रवाः स्युः । इति देश्याभव्यमार्गणयोः प्रत्ययाः । ते मिच्छाअणूण छादाल उबसमए — उपशमकसम्यक्त्वे, ते इति, अभव्याक्ताः पंचपंचाशत्प्रत्यया मिथ्यात्व पंचकानन्तानुबन्धिचतुष्कोमा अपरे पट्चत्वारिंशत्प्रत्यया भवन्ति । ते के चेदुच्यते--अविरतय: १२ कषयाः २१ आहारकद्वयं विना योगाः १३ एवं षट्चत्वारिंशत् ॥ ६४ ॥ आहारयजुवजुत्ता खाइयदुगे य ए वि अडदाला | मिस्से तेदाला ते तिमिस्साहारयदुगुणा ।। ६५ ।।
'जुम्मये मूळे पाठः ।