________________
सिद्धान्तसारः ।
।
कुमइदुगे – कुमतिज्ञाने कुश्रुतज्ञाने च, पणवर्ण आहारदुगूणआहारकाहारकमिश्रद्विकोना अन्ये, पणवण्णं - पंचपंचाशत्प्रत्यया भवन्ति । कम्ममिस्तूणा श्रावण्णा बेमंगे — विभंगे कविज्ञाने आहारकाहारकमिश्रकार्मणवैक्रिधिकमिश्रौदारिकमित्रैः पंचमिहींना अन्येः, बावण्णा - द्वापंचाशदास्रवाः स्युः | 'मिच्छंअण पंचच उहीणा' पदव्याख्याप्रगाथायां ॥ ५७ ॥ पाणतिए अडदालादित्थीगोकसाय मणपज्जे । वीसं चउसंजाला णवादिजोगा संगतिले || ५८ ॥ ज्ञानत्रि के अवारिंशत् अपण्डीनोकपाया मन:पर्यये । विंशतिः चतु:संज्वखनाः नवादियोगा सप्तान्तिमे ॥ मिच्छेअणपंचचउहीणा णाणतिए अडदाला - गाणतिए -- ज्ञानत्रि के सुमतिश्रुतावविज्ञानेषु मिध्यात्वपंचकानन्तानुचधिचतुष्कहांना अन्ये अष्टाचत्वारिंशत्प्रत्ययाः स्युः । असं दीत्यादि — मणपजे – मनः पर्ययज्ञाने, वीसं -विंशतिः प्रत्यया भवन्ति । के ते ? असंदिणोकसाथ पढस्त्रीवेद अन्ये पुंवेद हास्यरस्यरतिशोकभय जुगुप्सानामानः सप्त नोकश्रयाः, चंड संजाला — चत्वारः संज्वलन क्रोधमानमा पालोमाः, णवादिजोगा --- अष्टौ मनोवचनयोगा औदारिक एक इति नव ते सर्वे पिण्डीकृता विंशतिरास्त्रवाः । सगतिले —— अंतिले अन्तज्ञाने केवलज्ञाने, सग— सप्त प्रत्यया भवन्ति । के ते ? सत्यमनोयोगानुभयमनोयोगसत्यवचनयोगानुभयवचनयोगाश्चत्वार औदारिकौदारिकमिश्रकार्मण काययोगास्त्रय एवं सप्त । इति ज्ञानमार्गणायामात्रवाः ॥ ५८ ॥ वेव्विदुग्ररालिय मिस्सय कम्मूण एयदसजोया । संजालणोकसाया चवीसा पढमजमजुम्मे ॥ ५९ ॥ वैमूर्विकद्विकौदारिकमिश्रकार्मणोना एकादशयोगाः । संज्वलननो कषायाः चतुर्विंशतिः प्रथमयमयुग्मे ॥
-
३९
-