________________
३८
सिद्धान्तसारादिसंग्रहे
स्त्रीनपुंसक वेदे सर्वे पुरुषे च क्रोधप्रभृतिषु । निजरहितेतरद्वादशकपायहीना हि पंचचत्वारिंशत् ॥
आहार उहयपरिहीणा इत्विण उसवेदे स्त्रीवेदे नपुंसक वेदे च आहारकद्वयपरिहीनाः । तथा स्त्रीवेदे निरूप्यमाणे स्त्रीवेदो भवति, नपुंसकवेदे निरूप्यमाणे नपुंसक वेदो भवेत्, पुंवेदे निरूप्यमाणे पुंवेदोऽस्ति । एवं एकस्मिन् वेदे निरूप्यमाणे स्वकीयवेदः स्यात् । अन्यवेदद्वयं न भवति । कोऽर्थः ? श्रीवेदे नपुंसकवेंद्रे च मिथ्यास्य ५ अविरति १२ कषाय २३ योग १३ एवं त्रिपंचाशत् अस्त्रवाः स्युरित्यर्थः । सब्वे पुरिसे य-इति, पुंवेदे स्त्रीवेदनपुंसक वेदद्वयरहिता अन्ये पंचपंचाशप्रत्यया भवन्ति । कोहपमुहेसु -- क्रोधमानमायालोभेषु चतुर्षु, हुस्फुटं, पणदाला पंचचत्वारिंशत्प्रत्यया भवन्ति । कथमिति चेत् ? णियरहि यइयर बारस कसायहीणा स्वकीयस्वकीयकपायचतुष्करहिता इतरद्वादशकषायहीनाः । क्रोधचतुष्के यदा स्वकीयं क्रोधचतुष्कं गृह्यते तदा इतरे द्वादश कषाया न भवन्ति । यदा मानचतुष्के स्वकीयमानचतुष्कं गृह्यते तदा तदपरे द्वादशकपाया न स्युः । एवं मायालो भयोर्योजनीयं । अनु च स्पष्टार्थ पंचचत्वारिंशत्प्रत्यया गण्यन्ते किं नामान: : तथा हि---अनन्तानुबन्ध्यादिकोषचतुष्के मिध्यात्व ५ अविरति १२ अनन्तानुबन्ध्यादिको पचतुष्कं ४ योग १५ हास्यादि ९ एवं ४५ । अर्थ क्रमः मानचतुष्के मायाचतुष्के लोभचतुष्के संभावनीयः । इति कषायमार्गणायां कषायाः ? ॥ ५६ ॥
7
----
कुमइदुगे पणवणं आहारदुगूण कम्ममिस्मृणा । बावण्णा बेभंगे मिच्छ्रे अणपंचचउहीणा ॥ ५७ ॥ कुमतिद्विके पंचपंचाशत् आहारकद्विकोनाः कर्ममिश्रोनाः । द्वापंचाशत् विर्भगे मिथ्यात्वानपंचचतुहनाः ॥