SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ मिट्रान्सला: स्वकीय योग धृत्वा पुनः, अण्णजोगुणा-अन्यदिशभिर्योगैरूनास्ते, तेदाला णायव्वा---इति, ते प्रत्ययाः स्वकीयस्वकीययोगयुक्ताः त्रिचत्वारिशदास्रना ज्ञातव्याः | अथ स्पष्टतयोच्यते--सत्यमनोयोगे मिथ्यात्वपंच (क) अविरतयो द्वादश कपायाः पंचविंशतिः स्वकीयमनोयोगश्चैक एवं त्रिचत्वारिंशत् आस्त्रया भवन्ति । एवं असत्यमनोयोगे ४३, उभयमनोयोग ४३, अनुभयमनोयोगे ४३, सत्यवचनयोगे ४३, असत्यवचनयोगे ४३, उभयवचनयोगे ४३, अनुभयवचनयोगे ४३, औदारिककाययोग ४३, तन्मिश्रे ४३, चैक्रियिककाययोगे ४३, तम्मिश्रकाययोगे ४३, कार्मणकाययोगे ४३, ॥ १४ ॥ संजालासंढित्थी हवंति तह णोकसायणियजोया। बारस आहारजुगे आहारयउहयपरिहीणा || ५५ ।। संज्वलना अपण्डत्रियो भवन्ति तथा नोकषायनिजयोगाः । द्वादश आहारकयुगे आहारकोभयपरिहानाः ॥ आहारजुगे-आहारककाययोगें तन्मिनकाययोगे च, बारस-द्वादश प्रत्यया भवन्ति । ते के ? संजाला इत्यादि । संज्वल मक्रोधमानमायालो भाश्चत्वारः, तह-तथा, असंदित्यी---पंढस्त्रीवेदद्वयवर्जिता अन्ये हास्यरत्यरतिशोकमयजुगुप्साघुवेदा इति नोकपायाः सप्त । णियजोया-- स्वकीयस्वकीययोगश्चैकैकः । आहारके आहारककाययोगः, आहारकमिट आहारकमिश्रकाययोग इत्यर्थः । इति योगमार्गणायां योगा (आस्रवाः) निरूपित्ताः । 'आहारपउह्यपरिहाणा' इति पदस्य व्याख्यानं उत्तरगाथायां ॥ ५५ ॥ तथा हि---- इथियउंसयवेदे सचे पुरिसे य कोहपमुहेसु । णियरहियइयरवारसकसायहीणा हु पणदाला ।। ५ ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy