________________
३६
बिहान्नसाशदिसमहे--
चालं-चत्वारिंशत्प्रत्यया द्वीन्द्रियजीवे भवन्तीत्यर्थः । पुनरेते पूर्वोक्तः अष्टात्रिंशत् अनुभयवचनरसनघ्राणसहिताः, इगियालं-एकचत्वारिंशदा. स्रयास्त्रीन्द्रिये स्युः। तथा पूर्वोक्ता अष्टात्रिंशत् अनुभयवचनजिव्हेन्द्रियघ्राणचक्षुःसंयुक्ताः, वेयाल-द्विचत्वारिंशत् चतुरिन्द्रिये ज्ञातव्या इत्यर्थः ॥ ५२ ॥ पंचेंदिए तसे तह सब्वे एयक्खउत्त अडतीसा । थावरपणए गणिया गणणाहेहिं पचया णियमा ॥ ५३ ।। पंचेन्द्रिये त्रसे तथा सर्वे एकाक्षोक्ता अष्टात्रिंशत् ।
स्थावरपंचके गणिता गणनाथैः प्रत्यया नियमात् ।। पंचेत्यादि । पंचेन्द्रिये जीवे नानाजीवापेक्षया सर्वे प्रत्यया भवन्ति । इन्द्रियमार्गणासु प्रत्ययाः। तसे तह सव्वे-तथा से त्रसकाये सर्वे सप्तपंचाशन्नानाजीवापेक्षया आस्वा भवन्ति । थावरपणए---स्थावरपंचके पृथिव्यप्तेजोवायुवनस्पतिकायेषु पंचसु, एयक्खउत्त अडतीसाएकेन्द्रिये ये उक्ता अष्टात्रिंशत्प्रत्यया एव ते भवन्तीत्यर्थः । गणिया गणगाहेहिं पच्चया णियमा—नियमान्निश्चयात् गणनाथर्गणधरः प्रत्यया गणिता यथासंभवं संख्या नीताः । इति कायमार्गणास्थास्त्रवाः ॥५३॥
आहारदुगं हित्ता अण्णसु जोएसु णिय णिय चित्ता । जोग ते तेदाला पायव्वा अण्णजोगणा || ५४ ॥
आहारकद्विक द्वत्वा अन्येषु योगेच निजं निजे धृत्वा । योगं ते त्रिचत्वारिंशत् ज्ञातव्या अन्ययोगोनाः ।। आहारदुर्ग हित्ता--आहारद्विक हत्वा वर्जयित्वा । अण्णसु जोएस णिय णियं वित्ता जोग--अन्येषु त्रयोदशयोगेषु मध्ये निज निज स्वकीय