________________
सिद्धान्तसारः ।
- पंचनामा निमितानिनोना मनोन मन्ति
द्विपंचाशत् 1 षंढाहारौदारिकद्विकैहाना: सुरगत्याम् ॥ मणुएF---मनुजेषु मनुष्यगतो, वेउब्वियदुगूण—वैक्रियिकतन्मिश्रद्विकोना:, पणवण्णं—पंचपंचाशत्प्रत्ययाः, इंति-- संभवन्ति । बावणं संढाहारोरालियद्गेहिं हीणा सुरगईए-मुरगतौ नपुंसकवेदश्चाहारकतन्मिश्रद्वयं च औदारिकौदारिकमिश्रद्वयं च तै: पंचमिहीनाः, बावण्णं---द्वापं. चाशदानवाः स्युः । इति मतिमार्गणासु प्रत्यया निरूपिताः ॥५०||
मणरसगचउक्कित्थीपुरिसाहारयवेउव्वियजुगेहि । एयक्खे मणवचिअडजोगेहिं हीण अडतीसं ।। ५१ ॥
मनोरसनचतुष्कस्त्रीपुरुपाहारकवैक्रियिकदुगैः ।
एकाक्षे मनोवागष्टयोगैहींना अष्टात्रिंशत् ॥ एयखे-एकेन्द्रियजीवेषु, मणरसेत्यादि---मनश्च रसनचतष्कमिति रसननाणचक्षुःश्रोत्रचतुष्कं च स्त्रीवेदश्च पुंवेदश्च आहार काहारकमिश्रद्वयं च वैक्रियिकतन्मियुग्मं चैतैरकादशभिहनिाः पुनः मणवचिअडजोगेहि — सत्यासत्योभयानुभयमनौवचनयोगैरष्टभिहीना अन्येभ्य एकोनविंशतिप्रत्ययेभ्य उद्धरिता अन्ये, अडतीसं—अष्टात्रिंशत्मत्यया भवन्ति ||५१॥
एदे य अंतभासारसमजुया घाणचक्खुसंजुत्ता। चालं इगिवेयालं कमेण वियलेसु विणोया ॥ ५२ ।। एते च अन्तभाषारसनायुक्ता घ्राणचक्षुःसंयुक्ताः।
चत्वारिंशत् एकद्विचत्वारिंशत् क्रमेण विकलेषु विज्ञेयाः ॥ कमेण-अनुक्रमेण, वियलेसु-विकलत्रथेषु द्वित्रिचतुरिन्द्रियेषु, विण्णेया—प्रत्यया ज्ञातव्याः स्युः । कथं ? एदे य--एकेन्द्रियोक्ता भष्टात्रिंशत्प्रत्यया अन्तभाषारसनायुक्ता अनुभयवचनजिव्हासहिताः ।