________________
सिद्धान्तसारादिसंग्रहे
Humannmarrrrrrrrrrrrrrrrrrrronomiarrrrrrrrrrrrrrr-umanmar--
-
तह कसाय-इति, तथा कषाया: पंचविंशतिः । के ते ? अनन्तानुबध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पा: क्रोधमानमायालोमा इति षोडश, हास्यरत्यरतिशोकमयजुगुप्सास्त्री पुंमपुंस कभेदा एवं पिण्डीकृताः पंचविंशतिः स्युः । योगा इति पंचदश | ते के ? सत्यासत्योभयानुभयमनोवचनविकल्पा अष्टौ योगा औदारिकौदारिकमिश्रवैक्रियिकवैक्रियिकमिश्राहारकाहारकमिश्नकोमणकाययोगाः सप्त, एवमैकत्रीकृताः पंचदशयोगाः । पच्चयाभेया-प्रत्ययभेदा आखवप्रकाराः । पण दुदस-अत्र यथासंख्यं, पण---मिथ्यात्वं पंचप्रकारं । दुदस-.-अविरतयो द्वादश । पणवीसं-कषायाः पंचविंशतिः। पण्णरसा-योगा: पंचदश । हुंतिभवन्ति । कथंभूता एते ! नेहेदू-कर्मबन्धहेतवः कर्मबन्धकारणानीत्यर्थः ॥ १८॥
आहारोरालियदुगिरथीपुंसोहीण णिरड् इगिवणं । आहारयवेउध्विय दुगूण तेवण्णण तिरियक्खे ॥ ४९ ॥ आहारौदारिकद्विकस्त्रीहीना नरके एकपंचाशत् ।
आहारकवैक्रियिकदिकोनाः त्रिपंचाशत् तिरश्चि ।। आहारेत्यादि । गिरइ---नरकगतो आहारकाहारकमिश्रदर्य औदारकौदारिकमिश्रद्वयं स्त्रीवेद वेदद्वयं एतैः अभिहीनाः, इगिवणं-अन्ये उद्धरित्ता एकपंचाशत्प्रत्यया भवन्ति । आहारयेतादि-तिरियखेतिर्यगतौ आहारकतन्मिश्रद्वयं वैक्रियिकतन्मिश्रद्वयं एतैश्चतुभिरूना अपरे तेवण्ण---त्रिपंचाशत् आस्रवा भवन्ति || ४९ ॥ पणवणं वेउव्वियदुगूण मणुएसु हुति चावण्णं । संढाहारोरालियदुगेहिं हीणा सुरगईए ॥ ५० ॥ 'कामणकार्मण' इति पाठः पुस्तके ।