________________
सिद्धान्तसारः
३३
-
नोपयोगास्त्रयः | अत्र एतावान् विशेष: - ये मिश्रगुणस्थानगा उपयोगास्ते मिश्रा भवन्ति । सतुबजोगा सत्तसु सप्तसु गुणस्थानेषु प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिकरण सूक्ष्मसाम्पराययथाख्यातोपशान्तकषायक्षीणकषायाभिधानेषु उपयोगाः सप्त भवन्ति । ते के? सुमतिश्रुतावधिमनःपर्ययज्ञानोपयोगाश्चत्वारः चक्षुरचक्षश्यधिदर्शनोपयोगास्त्रय एते सप्त स्युः । दो जोगिअजोगिगुणठाणे – सयोगिनि त्रयोदशगुणस्थाने अयोगिनि च हौ उपयोगौ स्तः । तौ को ? केवलज्ञानदर्शनोपयोगौ द्वौ ॥ ४७ ॥ इति चतुर्दशगुणस्थानेषूपयोगा जाताः ।
अथ चतुर्दशमार्गणासु समागतभयं कव्यन्ते । अथ बालबोधनार्थं तेषां प्रत्ययानां पूर्व नामानि निगद्यन्ते;
मिच्छत्तमविरदी तह कसाब जोगा य पच्चयाभैया | पण दुदस बंधहे पणवीसं पण्णरसा हुंति ॥ ४८ ॥
मिध्यात्वमविरतयस्तथा कमाया योगाश्व प्रत्ययभेदाः । पंच द्वादश बन्धहेतवः पंचविंशतिः पंचदश भवन्ति ॥ मिच्छतं - मिथ्यात्वपंचकं एकान्तविपरीतविनयसंशयाज्ञानोद्भवमिति पंचभेदं । तथा चोक्तं;
मिच्छोदपण मिच्छत्तमसद्दणं च तचअत्थाणं । पयंतं विवरीयं विषयं संसदि मण्णाणं ॥ १ ॥ अविरदी ( अविरतय: ) द्वादश । कास्ता: ? उक्तं चछरिंसदि विरदी छजीवे तह य अविरदी चेव । 1 इंदियपणासंजम बुदसं होदित्ति विद्दि ॥ १ ॥
4
१ मिथ्यात्वोदयेन मिध्यात्वं अश्रद्धानं च सत्वार्थान I एकान्तं विपरीतं विनयं संशयितमज्ञानमिति ॥
२ षटूष्विन्द्रियेषु अविरतिः षट्जीवे तथा चाचिरतिचैव । इन्द्रियमाणासंयमा द्वादश भवन्तीति निर्दिष्टं ॥