________________
सिद्धान्तसारः
namannamrunmarrrrrrrrrrrrrrrrr-m..........
.....
भवन्तीति स्पष्टार्थः । दुगे चदु हवेति चक्खु जुदा--इति, द्वयो वसमासयोः चतुरिन्द्रियपर्याप्तपंचेन्द्रियासंशिजीवपर्याप्तयोश्चत्वार उपयोगा भबन्ति । ते के ? पूर्वोक्ताः कुमतिकुश्रुताचक्षुर्दर्शनोपयोगात्रयः, चक्षु जुदा-इति, चक्षुशीनोमोनसमिता २वं ८९ योगा. शुस अपुण्णे पुण्णे सग दस--अन्न यथासंख्यालंकारः, पंचेन्द्रियसंझ्यपर्याप्त सग-----इति, सप्तोपयोगा भवन्ति । ते के ? कुमतिश्रुतमुमतिश्रुतावधिज्ञानोपयोगाः पंच अचक्षुर्दर्शनाबधिदर्शनोपयोगी छौ एवं सप्त । पुण्णे दस---पंचेन्द्रियसंझिपर्याप्ते उपयोगा दश भवन्ति । के ते दश ? केवलज्ञानदर्शनवा अन्य दशोपयोगाः स्युः। जीवेसु उपओगा...जीवसमासेषु द्वादशोपयोगा यथाप्राप्ति प्ररूपिता: ॥ ५५ ॥
इति जीवसमासेधूपयोगा न्यस्ताः ।
अथ चतुर्दशगुणस्थानेषु यथासंभवं योगा निरूप्यन्तेमिच्छदुगे अयदे तह तेरस मिस्से पमसए जोगा। दस इगिदस सत्तसु णव सत्त सयोगे अयोगी य॥४६॥ मिथ्यात्वदि के अयते तथा त्रयोदश मिश्र प्रमत्तके योगाः ।
दशैकादश सप्तसु नव सप्त सयोगे अयोगिनि च । मिच्छेत्यादि । मिथ्यात्वप्रथमगुणस्थाने सासादनगुणस्थाने छ तथा अयदे-चतुर्थगुणस्थाने, तेरस-इति, आहारकाहारकमिश्रयोगाभ्यां विना अन्ये त्रयोदश योगा भवन्ति । मिस्से पमत्तए जोगा दस इगिदस- अत्र यथासंख्यत्वेन भान्य, मिस्से-तृतीये मिश्रगुणस्थाने दश योगा भवन्ति । ते के ? अष्टौ मनोवचनयोगा औदारिककायवैक्रियिकाययोगी छौ एर्ष दश | पमत्तए जोगा इगिदस --षष्ठे प्रमत्तगुणस्थाने योगा एकादश