________________
सिद्धान्तसारादिसंग्रहे
अध चतुर्दशजीवसमासेषु पंचदशयोगा: कश्यन्तेणवसु चउक्के इक्के जोगा इगि दो हवंति बारसया । तम्भवगईसु एदे भवंतरगईसु कम्मइओ ॥ ४३ ।। सत्तसु पुण्योसु हचे ओरालिय मिस्सयं अपुण्णेसु । इगिड़गिजोग विहीणा जीवसमासेसु ते णेया ॥ ४४ ॥
नवसु चतुष्क एकस्मिन् योगा एको द्वै। भवन्ति द्वादश । सयगति से भवान्ततिष कामगं ।। सप्तसु पूर्णेषु भवेत् औदारिक मिश्रक अपूर्णेषु ।
एकैकयोगः द्विहीनाः जीवसमासेषु ते ज्ञेयाः ॥ गाधाद्वयन सम्बन्धः । जीवसमासेसु ते णेया—जीवसमासेषु ते योगा ज्ञेया ज्ञातव्या भवन्ति । कथमित्याह—णवसु चटक्के इक्के जोगा इगि दो हति बारसया---यथासंख्येन व्याख्येयं, नवसु जीवसमासस्थानेषु इगिएको योगो ज्ञेयः । चउक्के-चतुर्पजीवसमासस्थानेषु, दो-द्वी योगी ज्ञातव्यो। इक्के-एकस्मिन् जीवसमासस्थाने, बारसया-द्वादशयोगा भवन्ति | नवसु जीवसमासंपु एको योग इत्युक्तं तर्हि नवसमासाः के, तत्र एको योगो क इति चेदुच्यते--एकेन्द्रियसूक्ष्मापर्याप्ते औदारिकमिश्र काययोग एकः स्यात् । एकेन्द्रियसूक्ष्मपर्याते औदारिककाययोग एको भवति । एकेन्द्रियबादरापर्याप्त औदारिकमिश्नकाययोगोऽस्ति । एकेन्द्रियबादरपर्याप्त औदारिककाययोग एको वर्तते । दीन्द्रियापर्याप्तकाले औदारिकमिश्र काययोग एकः संभवति । त्रीन्द्रियापर्याप्तकाले औदारिकमिश्रकाययोग एक: स्यात् । चतुरिन्द्रियापर्याप्तकाले
औदारिकमिश्रकाययोग एकः प्रवर्तते । पंचेन्द्रियासंझिजीवापाते औदारिकमिश्रकाययोग एकः स्यात् । पंचेन्द्रियसंशिजीवापर्याप्तकाले