SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारः । 2010~.W २७ . सग छेय -- क्षायिकत्रिके नव सप्त षडेव । अत्र यथासंख्यालंकारः । क्षा यिकसम्यक्त्वे कुज्ञानत्रयवर्जा अन्ये नवोपयोगा भवन्ति । वेदकसम्यक्ले कुज्ञानत्रय केवलज्ञानदर्शनद्वयरहिता अपरे सप्तोपयोगाः सन्ति । उपशमसम्यक्त्वे सुमत्यादित्रयचक्षुरादित्रय एवं बहुपयोगाः स्युः । मिस्सा मिस्से - मित्रं सम्यक् मित्राः षट्कमतिक्रुताय विज्ञानोपयोगास्वयो मिश्ररूपाः । मिश्रा इति कोऽर्थः किंचित्किचित्कुज्ञानं किंचित्किचित्सुज्ञानं चक्षुरचक्षुरधिदर्शनोपयोगास्त्रय एवं पडुप्रयोगाः । सासण - इति, सासादनसम्यक्त्वे कुज्ञानत्रयं चक्षुरचक्षुर्दर्शनद्रयं एवं पंचोप योगाः स्युः । मिच्छे – मिथ्यात्वसम्यक् सासादनोक्तानामुपयोगान पंचकं भवति । इति सम्यक्त्वमार्गणा ॥ ४१ ॥ www. दस सण असण्णी चदु पदमाहारए य चारसयं । मणचक्खुविभंगुणा गव अणाहारेय उवओगा ॥ ४२ ॥ दश संज्ञिनि असंज्ञिनि चत्वारः प्रथमे आहारके च द्वादशकं । मनश्चक्षुभिंगोना नत्र अनाहारे च उपयोगाः || दस सणि इति । केवलज्ञानदर्शनद्रयरहिता अपरे दशोपयोगा संज्ञिजी भवन्ति । असण्णीए चदु पटमा – असंज्ञि जीवे प्रथमाश्चत्वार उपयोगा भवन्ति । ते कं ? कुमतियं चक्षुरचक्षुर्दर्शनद्वयमेवं चत्वारः । इति संज्ञिमार्गणा । आहारए बारसयं आहारकजीचे उपयोगानां द्वादशकं भवेत् । मणचक्खुविभंगूणा गव अणाहारे उवओोगा ---- अनाहरजीचे मन:पर्ययज्ञानचक्षुर्दर्शन विभंगज्ञानैरूना रहिता अन्ये नत्रोपयोगा भवन्ति ॥ ४२ ॥ इति चतुर्दशमार्गणासु द्वादशोपयोगा निरूपिताः ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy