________________
२६
सिद्धान्तसारादिसंग्रहे..
पणणाण सणचड जहखादे- यथाख्यातसंयमे मतिज्ञानादिपंचज्ञानोपयोगाः, चक्षुरादिदर्शनोपयोगाश्चत्वार एवमुपयोगा नव भवन्ति । इति संयममार्गणा । चक्खुदंसणजुगेसु-चक्षुरचक्षुदर्शनद्वये, गयकेवलदुग-- केवलज्ञानदर्शनद्वयरहिता अन्य दशोपयोगाः स्युः । दसणेत्यादि, अवहिदु..... साधिदर्शी दल दर्शनाशिक: अवधिफेवलज्ञानोक्ताः । तत् कथं ? ये ऽवधिज्ञाने कथितास्ते सप्त मतिश्रुता. वधिमनापर्ययज्ञानोपयोगाश्चत्वारश्चक्षुरचक्षुरवनिदर्शनोपयोगास्त्रयोऽवधिदर्शने भवन्तीत्यर्थः । यो केवलज्ञाने केवलज्ञानदर्शनोपयोगौ प्रोक्तो तौ केवलदर्शने भवतः । इति दर्शनमार्गणा ॥ ३९ ॥
मणपज्जबकेवलदुगहीणुवओगा हवंति किण्हतिए । णव दस तेजाजुयले भव्ये वि य दुदस सुक्काए ।॥ ४० ॥
मनःपर्ययकेवलद्धि कहीनोपयोगा भवन्ति कृष्णत्रिके।
नव दश तेजोयुगले भन्येऽपि च द्वादश शुक्लायां । मण इत्यादि । किण्हतिए—कृष्णनीलकापीतलेयात्रिके मनःपर्ययकेवलज्ञानवदर्श स्त्रिभिहींना अन्य नवोपयोगा भवेयुः । दस तेजाजुयले-पीतपद्मलेझ्ययोर्दूयोः फेवलज्ञानदर्शनवर्जा अन्ये दशोपयोगाः सन्ति । भल्वे वि य दुदस सुक्काए...--शुक्कलेझ्यायां द्वादशोपयोगाः स्युः । इति लेश्यामार्गणा। भव्य जीवेऽपि च द्वादशोपयोगाः सन्ति ॥४०॥
पंच असुहे अभब्वे खाइयतिदए य व सग छेय । मिस्सा मिस्से सासण मिच्छे छप्पंच पणयं च ।। ४१ ॥
पंच अशुमा अभञ्ये क्षायिकत्रिके च नव सप्त षडेव । मिश्रा मिश्रे सासने मिथ्यात्वं षट् पंच पंचकं च ।। पंचेत्यादि । अभव्यजीवे कुमतिकुनुतविभंगज्ञानं चक्षुरचक्षुर्दर्शनोपयोगाः पंच अशुभा भवन्ति । इति भव्यमार्गणा । खाइयतिदए णव