________________
सिद्धान्तसारः ।
एवं पंच । कुमतिज्ञाने कुश्रुतज्ञामे कवत्रिज्ञाने च कुमतिकुश्रुतविभंगज्ञानानि त्रीणि चक्षुरचक्षुदर्शने द्वे एते उपयोगा: पंच स्युः। सग चउसु चड तिष्णि गाण दसण---इति, चतुषु मतिश्रुतावधिमनःपर्ययज्ञानेषु सप्तीपयोगा भवान्त । ते के चत्वारि ज्ञानानि त्रीणि दर्शनानि एवं सप्तोपयोगाः स्युः। पंचमणाणतिमा दुण्णि---इति, पंचमे केवलज्ञाने अ. तिमी केवलज्ञानदर्शनोपयोगी द्वौ भवतः । इति ज्ञानमार्गणा ॥ ३७॥
सामाइयजुम्मे तह सुहमे सग छप्पि तुरियणाणूणा । परिहारे देसजई छब्भणिय असंजमे णविति ॥ ३८॥
सामायिकयुग्मे तथा सूक्ष्मे सप्त षडपि तुरीयज्ञानोनाः । परिहारे देशयतो षट् भणिता असंयमे नवति ॥ सामाइयजुम्भे तह सुहमे सग—सामायिक्युम्भे सामायिकच्छेदोपस्थापनासंयमद्विके तथा सुहमे—सूक्ष्मसाम्परायसंयमे सप्तोपयोगा भवन्ति 1 ते के ? मतिश्रुतावधिमनःपर्थयज्ञानोपयोगाश्चत्वारः चक्षुरचक्षुरवधिदर्शनोपयोगस्त्रिय एवं सप्त । छपि तुरियणाणूणा परिहारे--- इति, परिहारविशुद्धिसंयमे षडप्युपयोगास्तुरीयमन:पर्ययज्ञानोना मतिज्ञानादित्रयं चक्षुर्दर्शनादिवयं चेति षट् संभवन्ति । देसजई..--देशसंयमे संयमासंयमे, छम्भीणय-बडुपयोगा के परिहारसयमोक्तास्त एचोपयोगा भवन्ति । असंजमें णविति-असंयम नवोपयोगाः । ते के ? कुमत्यादित्रयं सुमत्यादित्रयं एवं षट् चक्षुरचक्षुरवधिदर्शनोपयोगात्रय एवं नव भवन्ति ॥ ३८ ॥ पणणाण दंसणचउ जहखादे चक्खुदंसणजुगेसु । गय केवलदुग दंसणगदणाणुत्ता हि अपहिदुगे ।। ३९ ॥ पंचज्ञानानि दर्शनचतुष्क यथाख्याते चक्षुर्दर्शनयुग्मेषु । गतकेवलदिक दर्शनगतज्ञानोक्ता हि अवधिद्विके ।