________________
२४
सिद्धान्तसारादिसंग्रहे
जुम्मए पढम देसणतिय णाणतियं-आहारकयुग्मे च, पढम णापतियंप्रथम ज्ञानत्रिक प्रधर्म दर्शनत्रिक भवति । कोऽर्थः ! मतिश्रुतावधिज्ञानोपयोगास्त्रयः, चक्षुरचक्षुरबधिदर्शनोपयोगास्त्रयः, एवं षडुपयोगा आहारकयुम्मे भवन्तीति स्पष्टार्थः । कम्भे ओरालमिस्से य-इति, पदस्य व्याख्यानं उत्तरगाथायां ज्ञेयं ॥ ३५ ॥
वेभंगचक्खुदंसणमणपन्जयहीण णव वधुसंढे। मणकेवलदुगहीणा णव दस पुंसे कसाएसु ॥ ३६॥ विभंगचक्षुर्दर्शनमनःपर्ययहीना नव वधूपंढयोः ।
मन:केवलद्विकहींना नन्न दश पुंसि कषायेषु ।। कम्मे ओरालमिस्से य---कार्मणकाययोगे औदारिकंमिश्रकाययोगे च, वेभंगचखुदंसणमणपजयहीण णव--विभंगज्ञानचक्षुर्दर्शनमनःपर्ययज्ञानाहिला न्ये नमो . स . इ. सोग !! | बघूसढेबीयेदे नपुंसकवेदे च, मणकेवलदुगहीणा णव-मनःपर्यय केवलज्ञानकेवलदर्शनरोभिस्त्रिभिहींना इतरे नवोपयोगाः स्यु। दस पुंसे—इति, पुंवेदे केवलज्ञानकेवलदर्शनाभ्यां विना अन्ये दश उपयोगा भवन्ति । इति वेदमार्गणा | कसाएमु-योधमानमायालोभेषु केवलज्ञानदर्शनवर्जा दश एव भवन्ति । इति कमायमार्गणा || ३६ ॥
अण्णाणतिए ताणि य ति चक्खूजुम्मं च पंच सग चउसु । चउ तिणि णाण देसण पंचमणाणंतिमा दुणि ॥ ३७॥
अज्ञानत्रिके तान्येव त्राणि चक्षुर्युग्मं च पंच सप्त चतुषु ।।
चत्वारि त्रीणि ज्ञानानि दर्शनानि पंचमज्ञानेऽन्तिमौ द्वौ ॥ अण्णाणेत्यादि । अज्ञानात्रके कुमतिकुश्रुतकधिज्ञानत्रिके, ताणि य ति–तानि अज्ञानानि त्रीणि । चक्खूजुम्मं च पंच-~-च पुनः चक्षुर्युग्म