SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २४ सिद्धान्तसारादिसंग्रहे जुम्मए पढम देसणतिय णाणतियं-आहारकयुग्मे च, पढम णापतियंप्रथम ज्ञानत्रिक प्रधर्म दर्शनत्रिक भवति । कोऽर्थः ! मतिश्रुतावधिज्ञानोपयोगास्त्रयः, चक्षुरचक्षुरबधिदर्शनोपयोगास्त्रयः, एवं षडुपयोगा आहारकयुम्मे भवन्तीति स्पष्टार्थः । कम्भे ओरालमिस्से य-इति, पदस्य व्याख्यानं उत्तरगाथायां ज्ञेयं ॥ ३५ ॥ वेभंगचक्खुदंसणमणपन्जयहीण णव वधुसंढे। मणकेवलदुगहीणा णव दस पुंसे कसाएसु ॥ ३६॥ विभंगचक्षुर्दर्शनमनःपर्ययहीना नव वधूपंढयोः । मन:केवलद्विकहींना नन्न दश पुंसि कषायेषु ।। कम्मे ओरालमिस्से य---कार्मणकाययोगे औदारिकंमिश्रकाययोगे च, वेभंगचखुदंसणमणपजयहीण णव--विभंगज्ञानचक्षुर्दर्शनमनःपर्ययज्ञानाहिला न्ये नमो . स . इ. सोग !! | बघूसढेबीयेदे नपुंसकवेदे च, मणकेवलदुगहीणा णव-मनःपर्यय केवलज्ञानकेवलदर्शनरोभिस्त्रिभिहींना इतरे नवोपयोगाः स्यु। दस पुंसे—इति, पुंवेदे केवलज्ञानकेवलदर्शनाभ्यां विना अन्ये दश उपयोगा भवन्ति । इति वेदमार्गणा | कसाएमु-योधमानमायालोभेषु केवलज्ञानदर्शनवर्जा दश एव भवन्ति । इति कमायमार्गणा || ३६ ॥ अण्णाणतिए ताणि य ति चक्खूजुम्मं च पंच सग चउसु । चउ तिणि णाण देसण पंचमणाणंतिमा दुणि ॥ ३७॥ अज्ञानत्रिके तान्येव त्राणि चक्षुर्युग्मं च पंच सप्त चतुषु ।। चत्वारि त्रीणि ज्ञानानि दर्शनानि पंचमज्ञानेऽन्तिमौ द्वौ ॥ अण्णाणेत्यादि । अज्ञानात्रके कुमतिकुश्रुतकधिज्ञानत्रिके, ताणि य ति–तानि अज्ञानानि त्रीणि । चक्खूजुम्मं च पंच-~-च पुनः चक्षुर्युग्म
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy