________________
सिद्धान्तसारः ।
२३ numan
writi
कुमइ इत्यादि । कुमतिज्ञानं कुश्रुतज्ञानमचक्षुर्दर्शनमेले त्रयोपयोगाः, भू इति पृथिवीकाये अपकाये तेजःकाये वायुकाये वनस्पतिकाये च भवन्ति | बारस तसेसु-इति, सकायेषु द्वादशोपयोगा भवन्ति । इति कायमार्गणा । मणवचिसचाणुभएसु बारम वि-इति, सत्यमनोयोगेऽनुभयममोयोगे सत्यवचनयोगेऽभुभयवचनयोगे एतेषु चतुषु योगेषु द्वादशैव उपयोगा भवन्ति ॥ ३३ ॥
दस केवलदुग बज्जिय जोमचउक्के दुदसय ओराले । केवलदुगमणपज्जवहीणा णव होंति वेउब्वे ॥ ३४ ॥
दश केवळद्विकं वर्जयित्वा योगचतुष्के द्वादश औदारिके ।
केवलद्विकमनःपर्ययहीना नत्र भवन्ति वैक्रियिके || दस केवलदुग जिय जोगबउक्के इति, असत्यमनोयोगोभयमनोयोगासत्यवचनयोगोभयवचनयोगा इति योगचतुष्के केत्रलद्विकवर्जिताः केवलज्ञानकेवलदर्शनद्वयरहिता अन्ये दशोपयोमाः सन्ति । दुदसय ओ. राले--इति, औदारिककाययोगे द्वादशोपयोगा विद्यन्ते । केवलदुगमणप- ' जनहीणा णव होति वे उम्वे-इति, क्रियिककाययोगे केवलज्ञानकेवलदर्शनद्वयमनःपर्ययज्ञानहीना अन्ये नव उपयोमा भवन्ति ॥ ३४ ॥
चक्खु विभंगृणा सग मिस्से आहारजुम्मए पढम । दंसणतियणाणतिय कम्मे ओरालमिस्से य ॥ ३५॥
चक्षुर्विभंगोनाः सप्त मिश्रे आहारकयुग्में प्रथमं । दर्शनत्रिकाज्ञानत्रिक कार्मणे औदारिकमिश्रे च ॥ चक्नुविभंगूणा सग मिस्से----इति, क्रियिकमिश्रकाययोगे चक्षुर्दर्शनविभंगज्ञानोनाः सप्त भवन्ति । के ते? कुमतिकुश्रुतसुमतिश्रुतावविशानानि पंच अचक्षुर्दर्शनावधिदर्शनद्वयमिति सतोपयोगाः स्युः । आहार