________________
सिद्धान्तसारः ।
१९
वरणे मिस्लोरादिय भणियं प्रतरसंवरणे प्रतरसमुद्धात संकोचने औदारिकमिश्रकाययोगो भणितः । शेष त्रिकं प्रतरलोकपूरणसंवरणत्रये कीमणकाययोगं जानीहि । इति ज्ञानमार्गणा । ' इगिदसयं' इति पदस्य उत्तरगाथायां सम्बन्धः ॥ २६ ॥
कम्मइय दुवेगुच्चिय मिस्सोरालूण पढमजमजुयले । परिहार दुगे णत्रयं देसजमे चेव जहखादे ॥ २७ ॥ कार्मणद्विवैक्रियिकमिश्रौदारिकोनाः प्रथमयमयुगले | परिहारद्विके नवकं देशयमे चैष यथाख्याते |
इगिदसयमिति पूर्वगाथास्थितं पदं, एकादशयोगाः प्रथमसंयमयुगले सामायिकच्छेदोपस्थापनाद्वये भवन्ति । ते के ? कम्मइय इत्यादि कार्मणकाययोगवै किकित मिश्र काययोगद्वयौदारिक मिश्र काययोगैरुना होना अन्ये एकादशयोगाः । ते के? अष्टौ मनोवचनयोगा औदारिककाय- योग आहारकद्वयमित्यैकादशयोगाः । परिहार दुगे णवयं परिहारविशुद्विसूक्ष्मसां परागसंयमध्ये नवयोगा भवन्ति । ते के ? अष्टौ मनोवचनयोगा एक औदारिककाययोग इति नत्र । देसजमे चैव --- च पुनः देशसंयमे एते पूर्वोक्ता मनवचनानामष्टौ एक औदारिकयोग एवं नवयोगा भवन्ति । जहखादे - इति, उत्तर गाथायां सम्बन्धोऽस्ति ॥ २७ ॥ उब्वियदुगहारयदुगूण इगिदस असंजमे जोगा । तेरस आहारयदुगरहिया चक्खुम्मि मिस्गुणा ।। २८ ।। वैक्रियिकद्विकाहरकद्विकोना एकादश असंयमे योगाः । त्रयोदश आहारकद्विकरहिताः चक्षुषि मिश्रोनाः |
۹
' मिस्सा अन्यत्र । २ जुम्मे अन्यत्र |
>