________________
सिद्धान्तसारादिसंग्रहे-- सन्चे गाणतिए--ज्ञानात्रके मतिश्रुतावधिज्ञानत्रये सर्वे पंचदशयोगा भवन्ति । मणपजे पढमणवजोगा----मनःपर्ययज्ञाने प्रथमे 'अल्पादेर्वा' प्रथमा नवयोगा भवन्ति ! ते के ! अष्टौ मनोवचनयोगा एक औदारिकयोग एवं नवयोगाः ॥ २५ ॥
ओरालिय तम्मिस्सं कम्मइयं सच्चअणुभयाणं च ।। ममतपणाम पाउपरी मालामाले समिमिदंसयं ॥ २६ ॥
औदारिकः तम्मिश्रः कार्मर्ण सत्यानुभयानां च । मनोवचनामां चतुष्क केवलज्ञाने सन्त एकादशकं ॥ केवलणाणे--- केवलज्ञाने, सग सप्तयोगा भवन्ति । कितन्नामानः ? ओरालिये तम्मिस्सं-औदारिककाययोगः, तन्मिश्र औदारिकमिश्रकाययोगः, कार्मणकाययोग एते त्रयो योगाः । सञ्चेत्यादि--- सत्यानुभयमनोवचनानां चतुष्कं सत्यमनोयोगानुभयमनोयोगौ, सत्य वचनयोगानुभयवन्धनयोगी इति चत्वारो योगा एवं एकत्रीकृताः सप्तयोगाः केवलज्ञाने भवन्तीत्यर्थः । अत्र तटस्थेनोच्यत—-औदारिकाययोग औदारिकमिश्र काययोगः कर्मिणकाययोगश्चैते त्रयः केवलज्ञाने कर्थ संभवन्तीति चेत् , तदुच्यते--समुहातापेक्षया संभावनीयाः । तथा चोक्तं आगमग्रन्थे
दंडेदुगे ओराल कवाइजुगले य पयरसंघरणे। मिस्सोरालिय भणियं सेसतिए जाण कम्मइयं ॥१॥
अस्या अर्थ:---दंडकपाटयुम्मे औदारिककाययोगो भवति । कवाडयुगले य-च पुनः कपाटप्रतस्युम्मे औदारिककायोगो भवति । पयरसं
१ इगिदससं' पुस्तके मूलपाठः टीकापायोऽपि । २ ' ओरालियं ' टीकायो पाठः। ३ इंडद्विके औबारिक कपाटयुगले च प्रतरसंवरणे ।
मित्रोवारिक भणितं शेषत्रिक जानीहि कार्म