________________
सिद्धान्तसास।
A
rra-rrrnmernama
पंचदश योगा भवन्ति । पंचेन्द्रियेषु नानाजीवापेक्षया यथासंभवमुत्प्रेक्षणीयाः। तसकाए विष्णेया पणदह----इति, सकायेषु सामान्यत्वेन पंचदशयोगाः सन्ति । इतीन्द्रियमार्गणाकायमार्गणाद्वय जातं । जोगेसु णियइक्के-इति, पंचदशयोगेषु निजैकः स्वकीयः स्वकीयो योगो भवति । को भावः ? सत्यमनोयोगे सत्यमनोयोगः, असत्यमनोयोगेऽसत्यमनोयोगः । एवं सर्वत्र ज्ञेयं । इति योगमार्गणा ॥ २३ ॥
आहारयदुगरहिया तेरस इत्थीणउंसए पुंसे । कोहचउक्के सव्वे अण्णाणदुगे तिदह हुति ॥ २४ ॥
आहारकद्विकरहिताः त्रयोदश स्त्रीनपुंसकयोः पुंसि । क्रोधचतुष्के सर्वे अज्ञानद्विके त्रयोदश भवन्ति ।। आहारय इत्यादि । स्त्रीवेदे नपुंसकवेदे च आहारकतन्मिश्रकाययोगद्वयरहिता अन्येऽवशिष्टास्त्रयोदश योगा भवन्ति । पुंसे—मुंवेदे, सव्वेसर्वे पंचदश योगाः स्युः । इति वेदमार्गणा । कोहच उक्के सत्रे-क्रोधचतुष्के क्रोधमानमायालोभचतुष्टये सर्वे योगा भवन्ति । इति कषायमार्गणा । अण्णाणदुगे----अज्ञानद्विके कुमतिकुश्रुतज्ञाने आहारकद्वययोगवस्त्रियोदश योगा भवन्ति ।। २४ ॥ मिस्सदुगाहारदुर्गकम्मइयविहीण हुँति वेभंगे। दस सब्वे गाणतिए मणपज्जे पढमणवजोगा ॥ २५॥ मिश्रद्विकाहारद्विककार्भणविहीना भवन्ति विभंगे।
दश सर्वे ज्ञानत्रिके मन:पर्यये प्रथमनवयोगाः ।। मिस्सेत्यादि । विभंगझाने कैवविज्ञाने, मिस्सेत्यादि-औदारिकमिअवैक्रियिकमिश्रकाययोगद्वयाहारकतन्मिघ्र काययोगद्वय कार्मणकाययोगविहोना उद्धरिता दशयोगा भवन्ति । ते के ! अष्टौ मनोवचनयोगा औदारिकवैक्रियिककाययोगौ एवं दश योगाः कवधिज्ञाने भवन्तीत्यथः ।