________________
सिद्धान्तसारादिसंग्रहे-
१६
वैक्रियिक मिश्र काययोगकार्मणकाययोगा एवं एकादशयोगाः नरकगत्यां देवगत्यां भवन्तीति ज्ञेयं । आहारयवेडब्बियदुगजोगे इगिदस तिरियक्खेI तिर्यग्गतो आहारकाहारक मिश्रवैकिविकतन्मिश्र काययो गहना अन्ये एकादशयोगा भवन्ति । ते के ? अष्टौ मनोवचनयोगा औदारिकतन्मिश्रकार्मण काययोगाचेति श्रय एवं एकादश योगाः स्युः ॥ २१ ॥ वेगुच्चियदुगरहिया मणुए तेरस एक्खकायेषु । पंचसु ओरालदुगं कम्मइयं तिष्णि वियलेसु ॥ २२ ॥ वैर्विकतिरदिता मनुजे एकाक पंचसु औदारिकाद्विक कामण त्रयो विकलेषु ||
गुब्वियरहिया मणुए तेरस - इति, मनुष्यगती वैकिविक वैक्रियिकमश्रकाययोमद्रयरहिता अन्ये त्रयोदश योगा भवन्ति । इति गतिमार्गणा । एक्कायेसु पंचसु ओरालदुगं कम्मइयं तिष्णि इति, एकेन्द्रिये, कायेसु पंचसु - इति, पृथिव्यप्तेजोवायुवनस्पतिकायेषु च औदारिकौदारिकमिश्र काययोगद्वयं, कम्मइयं - कार्मण काययोग इति त्रयो योगा भवन्ति । वियले इति पदस्य व्याख्यानमुत्तरगाथायां वर्तते ॥२२॥ तद्यथा;अणुभयवयणेण जुआ चदु पंचक्खे दु पंचदस जोगा । तसकाए विष्णेया पणदह जोगेसु पियइक्कं ॥ २३ ॥
अनुभयवचनेन युताः चत्वारः पंचाक्षे तु पंचदश योगाः । बसका विज्ञेया: पंचदश योगेषु निजैकः ॥
वियलेसु अणुभयवयणेण जुआ चदु-इति, विकलेन्द्रियेषु द्वित्रिचतुरिन्द्रियेषु अनुभवचनेन युक्ताः चत्वारो योगा भवन्ति । ते के ? औदारिकौदारिक मिश्रकार्मणानुभयवचननामान एते चत्वारो योगाः । पंचक्खे दु पंचदस जोगा— तु पुनः पंचाक्षे पंचेन्द्रियेषु
-