________________
सिद्धान्तसारः |
क्रमेण यथासंख्यतया, आहारके प्रथम मिथ्यात्वादिसयोगान्तानि त्रयोदशगुणस्थानानि सन्ति । अमाहारके पण गुणा-पंचगुणस्थानानि भवन्ति मिथ्यात्वसासादनाविरतिसयोगकेवल्ययोगकेवलिनामानि पंचगुणस्थानानि स्युः । अनाहारके एतानि पंचगुणस्थानानि कथं संभवतीत्यारेकायामाह-मिध्यावसासादनाविरतेषु त्रिषु जीवानां विग्रहमायां सत्यां अ. नाहरकत्वं संभवति । सयोगकेवलिनि समुद्धातापेक्षया ज्ञेयं । तथा चक्तिं---
विगहगइमावण्णा समुग्घ्रयकेलिअजोगिजिपा। सिधा य अणाहारा सेसा आहारिया जीवा ॥१॥
अयोगकेबलिनि तु स्वभावतोऽनाहरकत्वमस्ति । एसु इदि मागणठाणएस गुणा ---इत्यभुना प्रकारेण एतेषु मार्गणास्थानेषु गुणा गुणस्थानानि ज्ञेयाः ॥ २० ॥
इति मार्गणासु मुणा भणिताः ।
अथ चतुर्दशमार्गणासु पंचदशयोगान् प्रकटयन्नाह सूरि:आहारयओरालियदुगैहि हीणा हवंति णिरयसुरे । आहारयवेउब्वियदुगजोगे इगिदस तिरियक्खे ॥ २१ ॥
आहारकौदारिकद्विकैः हीना भवन्ति नारकसुरेषु । आहारक क्रियिकद्विकयोगेन एकादश तिरश्चि ।। आहाश्य इत्यादि । णिरयसुरे—-नरकगती देवगतौ च आहारकाहारकमिश्रकाययोगे इति द्वयं, औदारिकौदारिकमिश्रकाययोगदर्य इति चतुयोगैींना अन्ये उद्धरिताः, इगिदस-एकादशयोगा भवन्ति । ते के इति चेत् ? मनोयोगचत्वारि वचनयोगचत्वारि वैक्रियिककाययोग