________________
१४
सिद्धान्तसारादिसंग्रहे
सितलेश्यायां त्रयोदश भव्ये सर्वाणि अभव्ये मिथ्यात्वं । एकादश चत्वारि अष्टौ क्षायिकत्रये तथान्येषु निजैकम् ॥
1
सिक्लेस्साए तेरस — सितलेश्यायां शुक्रलेश्यायां मिथ्यात्वप्रभृतित्रयोदशगुणस्थानानि भवन्ति । इति श्यामार्गणा । मन्त्रे सच्चे इति, भव्यजीवे सच्चे इति, मिथ्यात्वाद्ययोग केवलिपर्यन्तानि चतुर्दशगुणस्थानानि सर्वाणि भवन्ति । अभव्वए -- इति, अभव्यजीचे एकं मिध्यात्वगुणस्थानं भवति । इति मन्यमार्गमा इगिदह चतु अतिरिक THAT अत्र यथासंख्येन व्याख्या वर्तते तथाहि-- क्षायिकसम्यक्त्वे एकादश चतुर्थादिसिद्धपर्यन्तान्येकादशगुणस्थानानि विद्यन्ते । वेदकसम्यकरवे, चदु--अविरताद्य प्रमत्तान्तानि चत्वारि गुणस्थानानि प्रतिपत्तव्यानि । उपशमसम्यक्त्वे, अड — अविरताद्युपशान्तकषायान्तानि अष्टौ ज्ञेयानि । तह ऽण्णेषु तथान्येषु मिथ्यात्व सासादनमिश्रेषु नियइक्के --- निजैकमिति । कोऽर्थः ? मिथ्यात्वसम्यक्त्वे मिध्यात्वमेकं भवति । सासादनसम्यक्त्वे निर्ज सासादनगुणस्थानमस्ति । मिश्रनाम्नि सम्यक्त्वे स्वकीयं मिश्र नामगुणस्थानं भवेत् । इति सम्यक्त्वमार्गणा ॥ १९ ॥ सणिअणसु बारस दो पढमादितिदस पण गुणा कमसो । आहारजणाहारे पसु इदि मग्गणठाणएस गुणा ॥ २० ॥
117
संध्यसंज्ञिषु द्वादश द्वे प्रथमादित्रयोदश पंच गुणाः क्रमशः । आहारकानाहरके एतेषु इति मार्गणस्थानेषु गुणाः ॥
-
सविणअसविणसु बारस दो — अत्र यथासंख्यालंकारः । संज्ञिजीचे प्रथमादिक्षीणकषायपर्यन्तानि द्वादशगुणस्थानि स्युः । असण्णिसु-अर्स - ज्ञिजीवेषु द्वौ गुणौ मिध्यात्वसासादने भवत इत्यर्थः । इति संज्ञिमार्गणा । पढमादितिदसपणगुणा कमसी आहारअणाहारे— कमसो — इति, अनु