________________
सिद्धान्तसारः।
औदारिके च त्रयोदश मिश्रे कार्मणे च मिश्रत्रिकयोगिनः । त्रैमूर्षिकद्विके चतु:त्रिक प्रमत्तमाहारकद्वि के च ॥ औदारिककाययोगे मिथ्यात्वादिसयोगकेत्रलिपर्यन्तानि त्रयोदश गुणस्थानानि भवन्ति । मिस्से कम्मे य मिस्सतियजोगी--मिस्से इति
औदारिकमिश्रकाययोगे, कम्मे य---इति, कार्मणकाययोगे च, मिस्सतियजोगी—मिश्रत्रिक सयोगिगुणस्थानं च भवति । मिश्रत्रिकमिति कोऽर्थः? मिथ्यात्वसासादनाविरतानीति मिश्रत्रयं भण्यते । औदारिकमिश्रकाययोगे कार्पण काययोगे च मिथ्यात्वसासादनाविरतसयोगकेवलीनि नामानि चत्वारि गुणस्थानानि भवन्तीत्यर्थः । मिश्रकाणकाययोमिश्रगुणस्थान कुतो न संभवति ? मरणाभावात् । तथा चोक्त:-- __ 'मिश्रे क्षीणे सयोगे च मरणं नास्ति देहिनाम्'
इति वचनात् । वेरवियदुग चदुतिय-क्रियिकद्विके चत्वारि त्रीणि यथासंख्यं । वैक्रियिककाययोगे मिथ्यात्वसासादनमिश्राविरतगुणस्थानचतुष्टयं भवति । वैक्रियिकमिश्रकाययोगे मिथ्यात्वस सादनाविरतगुणस्थानत्रिक भवति । पमत्तमाहारटुगे य.---आहारकदिके आहारककाययोगे आहारकमिश्रकाययोगे च प्रमत्ताख्यं एक षष्टं भवति । इति योगमार्गणा समाप्ता || १४ ||
वेदतिए कोहतिए णवगुणटाणाणि दसय तह लोहे । अण्णाणतिए. दो मइतिए चउत्थादिणव चेव ।। १५ ॥
बेदनिके क्रोधत्रिक भवगुणस्थानानि दशक तथा लोभे ।
अज्ञानत्रिके वे मतित्रिके चतुर्थादिनव चैव ।। वेदतिए-वेदान्त्रिके स्त्रीवेदवेदनपुंसकवेदेषु त्रिषु मिथ्यावादीन्य-. निवृत्तिकरणपर्यन्तानि नवगुणस्थानानि भवन्ति । इति वेदमार्गणा।