SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे समाप्ता । इगिदुतिचउरक्षेसु य मिच्छ विदियं च उववाद--एकद्वित्रिचतुरक्षेषु च एकेन्द्रियेषु दीन्द्रियेषु त्रीन्द्रियेषु चतुरिन्द्रियेषु चैक मिध्यास्त्रं । च पुनः एतेष्वेव द्वितीयं सासादनगुणस्थानं, उक्वादे-उत्पत्तिकाले अपर्याप्तसमये स्यात् । एकेन्द्रियादिषु चतुर्षु मिथ्यात्वसासादनगुणस्थानद्वयं भवतीत्यथैः ।। १२ ।। चउदस पंचवाखतसे धरादितिसु दुगिगि तेयपवणेसु । सच्चाणुभये तेरस मणवयणे वारसण्णेसु ॥ १३ ॥ चतुर्दश पंचाक्षत्रसयोः धरादित्रिपु द्वे एक तेजःपवनयोः । सत्यानुभययोः त्रयोदश मनोबचनयोः द्वादशान्येषु ॥ चउदसेत्यादि । पंचक्खतसे—पंचाक्षेप पंचेन्द्रियेषु मिथ्यात्वादिचतुर्दशगुणस्थानानि भवन्ति । इन्द्रियमार्गणा समाप्ता। ' तसे' इत: प्रारभ्य कायमार्गणा निखम्यते----तसे—इति, उसकायेषु च मिथ्यात्वादिचतुर्दशगुणस्थानानि स्युः । धरादितिसु दुगि-~-वरादिषु त्रिषु पृथिव्यवनस्पतिकार्ययु, दुगि-मिथ्यात्वसासादनगुणस्थानद्वयं भवति । इगि तेयपवणेसु-तेज:पवनकायेषु एक मिथ्यात्वगुणस्थानं भवति । इति कार्यमार्गणा समाता । सञ्चाणुभये तेरस मणत्रयणे--सत्यानुभयमनोयोगे मिथ्यात्वादित्रयोदश, सत्यानुभयवचनयोगे त्रयोदश । बारसंण्णेसु-अन्येषु असत्यमनोयोगोभयमनोयोगासत्यवचनयोगोभयवचनयोगेषु चतुर्यु प्रत्येक बारस--(द्वादश) मिध्यात्यादीनि क्षीणकषायान्तानि स्युः॥१३॥ ओरालिए य तेरस मिस्से कम्मे य मिस्सति यजोगी। वेउब्धियदुग चदुतिय पमत्तमाहारदुगे य ॥ १४ ॥ १ 'मारस चाण्णेसु' टीकापाठः पुस्तके ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy