________________
सिद्धान्तसारः ।
समासौ स्याताम् । आहारानाहरकेषु ज्ञेया जीवसमासाश्चतुर्दश अष्टावे । को भावः ? आहारकमार्गणायां चतुर्दशजीवसमासा विज्ञेयाः । अनाहरकमार्गणायामष्टावेव जीवसमासा बोद्धव्याः । ते के इति चेदुच्यंते — एकेन्द्रियसूक्ष्मबादर द्वित्रिचतुरिन्द्रियपेचेन्द्रियसंक्ष्यसंज्ञिन एते सप्त अपर्याप्ताः, एकः संज्ञिपंचेन्द्रियपर्याप्तक इत्यष्टौ जीवसमासाः 1 अनाहारे एतेऽथं संभवतीत्याकायामाह - कचिद्विग्रहमत्यपेक्षया कचित्केसमुद्रातापेक्षया । तथा चोक्त:---
play the way
विग्गहगह मावण्णा समुद्रोदय के लिअ जीगिजिना । सिद्धा य अणाहारा सेसा आहारिया जीवा ॥ १ ॥
जिणेहि पिट्ठिा — जिनैः कविता मार्गणासु यथासंभव जीवसमासा जिनैर्भणिता इत्युक्तिलेशः ॥ ११ ॥
इति चतुर्दशमार्गेणासु जीवसमासाचतुर्दश संक्षेपेण कथिताः ।
अथ चतुर्दशमार्गेणासु चतुर्दशगुणस्थानान्यवतारयन्नाह ग्रन्थकर्ता ( मार्गणासु गुणस्थाननिरूपणार्थं गाधामाह ) -
णारयतिरियणरामरगईसु चउपंचचउदसचयारि । गिदुति चउरक्खेसु य मिच्छं विदियं च उववादे ॥ १२ ॥ नारकतिर्यङ्नर मरगतिषु चतुः पंचचतुर्दशचत्वारि ।
एकद्वित्रिचतुरक्षेषु च मिथ्यात्वं द्वितीयं चोपपदे ||
इयं गाथा यथासंख्यं व्याख्येया । नारकतिर्यङ्नर मरगतिषु चतु:पंचचतुर्दशचत्वारि गुणस्थानानि यथासंख्यं भवन्ति । इति गतिमार्गण |
1 विग्रहगति मापक्षाः समुद्रात केवययोगिजिना: । सिवानाहारकाः शेषा आहारका जीवाः ।