________________
सिद्धान्तसारादिसंग्रहे
va.
चतुर्दश भागापोः द्वौ साः धामिकाविति मिश
अपूर्णाः सप्त पूर्णः संज्ञी एकः चतुर्दश च द्वयोः क्रमेण ॥ भव्यजीवेऽभव्यजीवे च चतुर्दश जीवसमासा भवन्ति । दुग्णेगे खाइयादितिसु मिस्से—अत्र यथासंख्यं व्याख्येयं, क्षायिका दित्रिषु क्षायिकोपशमवेदकसम्यक्त्वेषु पंचेन्द्रियसंज्ञिपर्याप्तापर्याप्तजीवसमासौ द्वौ भवतः, मिश्रे सम्यक्त्वे पंचेन्द्रियसंज्ञिपर्याप्तक एक एव जीवसमासो भबति । मिश्रे मरणासंभवादपर्याप्तत्वं तु न संभवति । अपुष्णा सग पुण्णा सण्णी इति चउदस य दोसु कमेकमे इति–क्रमेण, दोसुद्वयोः सासादनमिथ्यात्वसम्यक्त्वयोः, अमुण्णा सग-अपर्याप्ताः सप्त, सण्णी इगि पर्याप्तसंझी एकः, चतुर्दश च, । अथ व्यक्ति:-सासादनसम्यक्त्वे एकेन्द्रियसूक्ष्मबादरद्वित्रिचतुरेन्द्रियपंचेन्द्रियसंख्यसंक्षिन एते सप्त अपर्याप्ताः पंचेन्द्रियसंज्ञिपर्याप्त एक एव एवं अष्टौ जीवसमासाः (सासादनसम्यक्त्वे) भवन्तीति भावः। मिथ्यात्वसम्यक्वे एकेन्द्रियादयश्चतुर्दश जीवसमासा भवन्तीति सूत्रार्थः ॥ १० ॥
सण्णिअसण्णिसु दोणि य आहारअणाहारएसु विष्णेया। जीवसमासा चउदस अहेव जिणेहिं णिदिवा ।। ११ ।।
संझ्यसंज्ञिनोः द्वौ च आहारानहारकयोः विज्ञेयाः ।
जीवसमासाश्चतुर्दश अष्टावेव जिन: निर्दिष्टाः ॥ सण्णिासगिणसु दोणि य--संज्ञिजीवे पंचेन्द्रियसंक्षिपर्याप्तापप्तिौ द्वौ जीवसमासौ भवतः । असंज्ञिजीवे भसंज्ञिपर्याप्तापर्याप्तौ जीय
१ सासादनं च मिथ्यात्वं च सासादन मिथ्यात्वे ते च ते सम्यक्त्वे तयोरिति विग्रहः । २ व्यक्तिसासादन' पुस्तके पाठः । ३ शब्दोऽयं द्विरुकोऽतः कोछे निहितोऽस्माभिः।