________________
सिद्धान्तसारः ।
|
मण केवलेसु सण्णी पुण्णो मनः पर्यय केवलज्ञानयोः द्वयोः पंचेन्द्रियसंज्ञिपर्याप्त एव एकजीव समासो भवति । सामाइयादिछसु तह य-तथा तेनैव प्रकारेण च देशसंयम - सामायिक च्छेदोपस्थापना - परिहाराशुद्धिसूक्ष्मसाम्यराय — यथाख्यात संयतेषु षट्सु संयमेषु प्रत्येकं संज्ञिपर्याप्त एक एव स्यात् । चउदस असंजमे – असंयमनानि सप्तमे संयमे चतुर्दशजीवसमासा भवन्ति । पुण लोयणअवलोयणे छक्कं पुनः लोचनावलोकने चक्षुर्दर्शने जीवसमासपट्टं भवति । चतुरेन्द्रियपर्याप्तापर्याप्तौ द्वौ पंचेन्द्रियासंज्ञिपर्याप्तापर्याप्तौ द्वौ, पंचेन्द्रियसंज्ञिपर्याप्तापर्याप्तौ उभौ इति जीवसमासाश्रक्षुर्दर्शने भवन्तीत्यर्थः ॥ ८ ॥
क
-
चउदस अचक्खुलोए दो एक अवधि केवलालोए । किण्हादितिए चउदस तेजाइमु सुणियदुगं च ॥ ९॥
चतुर्दश अचक्षुरालोके ह्रौं एकोऽधिकेवालो के | कृष्णादित्रि के चतुर्दश तेजआदिषु संज्ञिद्रिकं च ॥
चउदस अचक्लोए अचक्षुर्दर्शने चतुर्दशजीवसमासा भवन्ति । दो एक्कं अवहिकेवलालोए - अत्र यथासंख्येन व्याख्या, अवधिज्ञाने पंचेन्द्रियसंज्ञिपर्याप्तापर्याप्तौ द्वौ जीवसमासौ भवतः, केवलदर्शने पेचेन्द्रियसंज्ञिपर्याप्तक एक एव जीवसमासः स्यात् । किण्हादितिए चउदस --- कृष्णादित्रिके कृष्णनीलका पोतासु लेश्यामु तिसृषु चतुर्दशजीवसमासा ज्ञेयाः । तेजाइसु सण्णियदुगं च - तेज आदिषु पीतपद्मशुक्रलेश्यात्रिके पंचेन्द्रियसंज्ञिपर्याप्तापर्याप्त जीवसमासद्विकं भवति ||९||
171S
चउदस भव्वाभव्वे दुण्योगं खाइयादितिसु मिस्से | अण्णा सग पुण्णा सण्णी इगि चउदस य दोसु कमे ॥१०॥