________________
सिद्धान्तसारादिसंग्रहे
वैकिकि काययोगे पंचेन्द्रियसंज्ञिपर्याप्त इत्येको भवति । वैक्रियिकमिI काययोगे पंचेन्द्रियसंध्यपर्याप्तको भवति । आहारककाययोगे पंचेन्द्रियसंज्ञिपर्याप्तको भवति । आहारकमिश्रकाययोगे पंचेन्द्रियसंज्ञयपर्याप्तको भवति । कम्मइए अट्ठ-कार्मणकाययोगे मदारिकमिश्रकयोका अष्ट जीवसमासा भवन्ति । त्थीपुंसे पंचक्खगयचउरो स्त्रीवेदे पंचेन्द्रियर्सझिपर्याप्तापर्याप्तपंचेन्द्रियासज्ञिपर्याप्तापर्याप्ता एते चत्वारः । वेदे स्त्रीवेदोक्ताश्चत्वारो जीवसमासा भवन्ति ॥ ६ ॥
संदे कोहे मागे मायालोहे य कुमइकुसुईये य । चोइस इगि बेभंगे महसुहअवहीसु सष्णिदुगं ॥ ७ ॥
पढेको माने मायालो भयोः च कुमतिकुश्रुतयोः च । चतुर्दशएको बिमंगे मतिश्रुतावधिषु संज्ञिद्विकं ॥
संढे -- नपुंसक वेदे चतुर्दश जीवसमासा भवन्ति । तथा, कोहे माणे भाया लोहे य--कोने माने मायायां लोभे च चतुर्दश जीवसमासा भवन्ति । तथा कुमइकुसुईये—कुमतौ कुश्रुतौ च चतुर्दश जीवसमाल | भवन्ति । इगि बेभंगे - त्रिभंगे कवधिज्ञाने एक: पंचेन्द्रियसंज्ञिपर्याप्त एव । मइसुइअवहीसु सण्णिदुर्ग - मतिश्रुलेवधिज्ञानेषु त्रिषू प्रत्येकं सणिदुर्ग --- पंचेन्द्रियसंज्ञिपर्याप्तापर्याप्तौ द्वौ जीवसमासौ स्त इत्यर्थः ॥ ७ ॥
६
मणवले सण्णी पुण्णो सामाइयादिसु तह य । चउदस असंजमे पुण लोयणअवलोयणे छक्कं ॥ ८ ॥
मनःकेबलयोः संज्ञी पूर्णः सामायिकादिषट्सु तथा च । चतुर्दश असंयमे पुनः लोचनावलोकने पट्कं ॥
१ मतिश्रुतावधिज्ञानेषु इति सुभाति ।